请输入您要查询的单词:

 

单词 महाकवि
释义

महाकवि

Sanskrit

Etymology

महत् (mahat, great) + कवि (kavi, poet)

Noun

महाकवि (mahākavi) m

  1. great poet, classical poet
  2. name of Śukra (Cat.)

Declension

Masculine i-stem declension of महाकवि
Nom. sg.महाकविः (mahākaviḥ)
Gen. sg.महाकवेः (mahākaveḥ)
SingularDualPlural
Nominativeमहाकविः (mahākaviḥ)महाकवी (mahākavī)महाकवयः (mahākavayaḥ)
Vocativeमहाकवे (mahākave)महाकवी (mahākavī)महाकवयः (mahākavayaḥ)
Accusativeमहाकविम् (mahākavim)महाकवी (mahākavī)महाकवीन् (mahākavīn)
Instrumentalमहाकविना (mahākavinā)महाकविभ्याम् (mahākavibhyām)महाकविभिः (mahākavibhiḥ)
Dativeमहाकवये (mahākavaye)महाकविभ्याम् (mahākavibhyām)महाकविभ्यः (mahākavibhyaḥ)
Ablativeमहाकवेः (mahākaveḥ)महाकविभ्याम् (mahākavibhyām)महाकविभ्यः (mahākavibhyaḥ)
Genitiveमहाकवेः (mahākaveḥ)महाकव्योः (mahākavyoḥ)महाकवीनाम् (mahākavīnām)
Locativeमहाकवौ (mahākavau)महाकव्योः (mahākavyoḥ)महाकविषु (mahākaviṣu)

Descendants

  • Tamil: மகாகவி (makākavi)

References

  • Monier Williams (1899), महाकवि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0795.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 18:02:29