请输入您要查询的单词:

 

单词 स्मेरता
释义

स्मेरता

Hindi

Etymology

From Sanskrit स्मेरता (smeratā).

Pronunciation

IPA(key): /smeːɾ.t̪ɑː/

Noun

स्मेरता (smertā) f (rare)

  1. smile
    Synonym: हँसी (hãsī)
  2. action of smiling

Sanskrit

Etymology

Compound of स्मेर (smera) + -ता (-tā).

Pronunciation

  • (Vedic) IPA(key): /s̪mɐj.ɽɐ.t̪ɑː/
  • (Classical) IPA(key): /ˈs̪meː.ɽɐ.t̪ɑː/

Noun

स्मेरता (smeratā) f

  1. smile
  2. action of smiling

Declension

Feminine ā-stem declension of स्मेरता (smeratā)
SingularDualPlural
Nominativeस्मेरता
smeratā
स्मेरते
smerate
स्मेरताः
smeratāḥ
Vocativeस्मेरते
smerate
स्मेरते
smerate
स्मेरताः
smeratāḥ
Accusativeस्मेरताम्
smeratām
स्मेरते
smerate
स्मेरताः
smeratāḥ
Instrumentalस्मेरतया / स्मेरता¹
smeratayā / smeratā¹
स्मेरताभ्याम्
smeratābhyām
स्मेरताभिः
smeratābhiḥ
Dativeस्मेरतायै
smeratāyai
स्मेरताभ्याम्
smeratābhyām
स्मेरताभ्यः
smeratābhyaḥ
Ablativeस्मेरतायाः
smeratāyāḥ
स्मेरताभ्याम्
smeratābhyām
स्मेरताभ्यः
smeratābhyaḥ
Genitiveस्मेरतायाः
smeratāyāḥ
स्मेरतयोः
smeratayoḥ
स्मेरतानाम्
smeratānām
Locativeस्मेरतायाम्
smeratāyām
स्मेरतयोः
smeratayoḥ
स्मेरतासु
smeratāsu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 19:13:46