请输入您要查询的单词:

 

单词 यति
释义

यति

See also: यातु and यातृ

Sanskrit

Etymology

From यत् (yat)

Noun

यति (yáti) m

  1. a disposer.
  2. ‘a striver’, an ascetic, devotee, one who has restrained his passions and abandoned the world.

Declension

Masculine i-stem declension of यति (yáti)
SingularDualPlural
Nominativeयतिः
yátiḥ
यती
yátī
यतयः
yátayaḥ
Vocativeयते
yáte
यती
yátī
यतयः
yátayaḥ
Accusativeयतिम्
yátim
यती
yátī
यतीन्
yátīn
Instrumentalयतिना / यत्या¹
yátinā / yátyā¹
यतिभ्याम्
yátibhyām
यतिभिः
yátibhiḥ
Dativeयतये / यत्ये²
yátaye / yátye²
यतिभ्याम्
yátibhyām
यतिभ्यः
yátibhyaḥ
Ablativeयतेः / यत्यः²
yáteḥ / yátyaḥ²
यतिभ्याम्
yátibhyām
यतिभ्यः
yátibhyaḥ
Genitiveयतेः / यत्यः²
yáteḥ / yátyaḥ²
यत्योः
yátyoḥ
यतीनाम्
yátīnām
Locativeयतौ
yátau
यत्योः
yátyoḥ
यतिषु
yátiṣu
Notes
  • ¹Vedic
  • ²Less common

Descendants

  • Tamil: யதி (yati)
  • Telugu: యతి (yati)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/9 18:29:27