请输入您要查询的单词:

 

单词 बुभुक्षु
释义

बुभुक्षु

Hindi

Etymology

Learned borrowing from Sanskrit बुभुक्षु (bubhukṣu).

Pronunciation

  • (Delhi Hindi) IPA(key): /bʊ.bʱʊk.ʂuː/, [bʊ.bʱʊk.ʃuː]

Adjective

बुभुक्षु (bubhukṣu) (indeclinable)

  1. desirous of eating food; hungry
    Synonyms: भूखा (bhūkhā), क्षुधित (kṣudhit), बुभुक्षित (bubhukṣit)
  2. desirous of worldly enjoyment

Further reading

  • Dāsa, Śyamāsundara, “बुभुक्षु”, in Hindī Śabdasāgara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha, 1965–1975.

Sanskrit

Alternative scripts

Etymology

Back-formation from बुभुक्षति (bubhukṣati, wishes to eat, desiderative) + -उ (-u), from the root भुज् (bhuj, to enjoy, to eat).

Pronunciation

  • (Vedic) IPA(key): /bu.bʱuk.ʂu/
  • (Classical) IPA(key): /buˈbʱuk.ʂu/

Adjective

बुभुक्षु (bubhukṣu)

  1. desirous of eating food; hungry
    Synonyms: see Thesaurus:बुभुक्षु
  2. desirous of worldly enjoyment or carnal pleasure

Declension

Masculine u-stem declension of बुभुक्षु (bubhukṣu)
SingularDualPlural
Nominativeबुभुक्षुः
bubhukṣuḥ
बुभुक्षू
bubhukṣū
बुभुक्षवः
bubhukṣavaḥ
Vocativeबुभुक्षो
bubhukṣo
बुभुक्षू
bubhukṣū
बुभुक्षवः
bubhukṣavaḥ
Accusativeबुभुक्षुम्
bubhukṣum
बुभुक्षू
bubhukṣū
बुभुक्षून्
bubhukṣūn
Instrumentalबुभुक्षुणा / बुभुक्ष्वा¹
bubhukṣuṇā / bubhukṣvā¹
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभिः
bubhukṣubhiḥ
Dativeबुभुक्षवे / बुभुक्ष्वे²
bubhukṣave / bubhukṣve²
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभ्यः
bubhukṣubhyaḥ
Ablativeबुभुक्षोः / बुभुक्ष्वः²
bubhukṣoḥ / bubhukṣvaḥ²
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभ्यः
bubhukṣubhyaḥ
Genitiveबुभुक्षोः / बुभुक्ष्वः²
bubhukṣoḥ / bubhukṣvaḥ²
बुभुक्ष्वोः
bubhukṣvoḥ
बुभुक्षूणाम्
bubhukṣūṇām
Locativeबुभुक्षौ
bubhukṣau
बुभुक्ष्वोः
bubhukṣvoḥ
बुभुक्षुषु
bubhukṣuṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of बुभुक्षु (bubhukṣu)
SingularDualPlural
Nominativeबुभुक्षुः
bubhukṣuḥ
बुभुक्षू
bubhukṣū
बुभुक्षवः
bubhukṣavaḥ
Vocativeबुभुक्षो
bubhukṣo
बुभुक्षू
bubhukṣū
बुभुक्षवः
bubhukṣavaḥ
Accusativeबुभुक्षुम्
bubhukṣum
बुभुक्षू
bubhukṣū
बुभुक्षूः
bubhukṣūḥ
Instrumentalबुभुक्ष्वा
bubhukṣvā
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभिः
bubhukṣubhiḥ
Dativeबुभुक्षवे / बुभुक्ष्वे¹ / बुभुक्ष्वै²
bubhukṣave / bubhukṣve¹ / bubhukṣvai²
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभ्यः
bubhukṣubhyaḥ
Ablativeबुभुक्षोः / बुभुक्ष्वाः²
bubhukṣoḥ / bubhukṣvāḥ²
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभ्यः
bubhukṣubhyaḥ
Genitiveबुभुक्षोः / बुभुक्ष्वाः²
bubhukṣoḥ / bubhukṣvāḥ²
बुभुक्ष्वोः
bubhukṣvoḥ
बुभुक्षूणाम्
bubhukṣūṇām
Locativeबुभुक्षौ / बुभुक्ष्वाम्²
bubhukṣau / bubhukṣvām²
बुभुक्ष्वोः
bubhukṣvoḥ
बुभुक्षुषु
bubhukṣuṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of बुभुक्षु (bubhukṣu)
SingularDualPlural
Nominativeबुभुक्षु
bubhukṣu
बुभुक्षुणी
bubhukṣuṇī
बुभुक्षू / बुभुक्षु / बुभुक्षूणि¹
bubhukṣū / bubhukṣu / bubhukṣūṇi¹
Vocativeबुभुक्षु / बुभुक्षो
bubhukṣu / bubhukṣo
बुभुक्षुणी
bubhukṣuṇī
बुभुक्षू / बुभुक्षु / बुभुक्षूणि¹
bubhukṣū / bubhukṣu / bubhukṣūṇi¹
Accusativeबुभुक्षु
bubhukṣu
बुभुक्षुणी
bubhukṣuṇī
बुभुक्षू / बुभुक्षु / बुभुक्षूणि¹
bubhukṣū / bubhukṣu / bubhukṣūṇi¹
Instrumentalबुभुक्षुणा / बुभुक्ष्वा²
bubhukṣuṇā / bubhukṣvā²
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभिः
bubhukṣubhiḥ
Dativeबुभुक्षवे / बुभुक्ष्वे³
bubhukṣave / bubhukṣve³
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभ्यः
bubhukṣubhyaḥ
Ablativeबुभुक्षोः / बुभुक्षुणः¹ / बुभुक्ष्वः³
bubhukṣoḥ / bubhukṣuṇaḥ¹ / bubhukṣvaḥ³
बुभुक्षुभ्याम्
bubhukṣubhyām
बुभुक्षुभ्यः
bubhukṣubhyaḥ
Genitiveबुभुक्षोः / बुभुक्षुणः¹ / बुभुक्ष्वः³
bubhukṣoḥ / bubhukṣuṇaḥ¹ / bubhukṣvaḥ³
बुभुक्षुणोः
bubhukṣuṇoḥ
बुभुक्षूणाम्
bubhukṣūṇām
Locativeबुभुक्षुणि
bubhukṣuṇi
बुभुक्षुणोः
bubhukṣuṇoḥ
बुभुक्षुषु
bubhukṣuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Further reading

  • Monier Williams, बुभुक्षु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, 1899, OCLC 458052227, page 735, column 1.
  • Apte, Vaman Shivram, “बुभुक्षु”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, 1890.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 21:43:53