请输入您要查询的单词:

 

单词 निन्दति
释义

निन्दति

Sanskrit

Etymology

From Proto-Indo-European *h₃ni-n-d-e-ti (to revile), nasal infix present of *h₃neyd-. Cognate with Gothic 𐌽𐌴𐌹𐌸 (neiþ, hatred, spite), Latvian naids (hatred), Ancient Greek ὄνειδος (óneidos, reproach).[1]

Pronunciation

  • (Vedic) IPA(key): /nín.dɐ.ti/
  • (Classical) IPA(key): /ˈn̪in̪.d̪ɐ.t̪i/

Verb

निन्दति (níndati) (root निन्द्, class 1, type P)[2]

  1. to insult
    Antonym: वन्दते (vandate)
  2. to blame, accuse

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: निन्दितुम् (nínditum)
Undeclinable
Infinitiveनिन्दितुम्
nínditum
Gerundनिन्दित्वा
ninditvā́
Participles
Masculine/Neuter Gerundiveनिन्द्य / निन्दितव्य / निन्दनीय
níndya / ninditavyá / nindanī́ya
Feminine Gerundiveनिन्द्या / निन्दितव्या / निन्दनीया
níndyā / ninditavyā́ / nindanī́yā
Masculine/Neuter Past Passive Participleनिन्दित
ninditá
Feminine Past Passive Participleनिन्दिता
ninditā́
Masculine/Neuter Past Active Participleनिन्दितवत्
ninditávat
Feminine Past Active Participleनिन्दितवती
ninditávatī
Present: निन्दति (níndati), निन्दते (níndate), निन्द्यते (nindyáte)
ActiveMiddlePassive
SingularDualPluralSingularDualPluralSingularDualPlural
Indicative
Thirdनिन्दति
níndati
निन्दतः
níndataḥ
निन्दन्ति
níndanti
निन्दते
níndate
निन्देते
níndete
निन्दन्ते
níndante
निन्द्यते
nindyáte
निन्द्येते
nindyéte
निन्द्यन्ते
nindyánte
Secondनिन्दसि
níndasi
निन्दथः
níndathaḥ
निन्दथ
níndatha
निन्दसे
níndase
निन्देथे
níndethe
निन्दध्वे
níndadhve
निन्द्यसे
nindyáse
निन्द्येथे
nindyéthe
निन्द्यध्वे
nindyádhve
Firstनिन्दामि
níndāmi
निन्दावः
níndāvaḥ
निन्दामः
níndāmaḥ
निन्दे
nínde
निन्दावहे
níndāvahe
निन्दामहे
níndāmahe
निन्द्ये
nindyé
निन्द्यावहे
nindyā́vahe
निन्द्यामहे
nindyā́mahe
Imperative
Thirdनिन्दतु / निन्दतात्
níndatu / níndatāt
निन्दताम्
níndatām
निन्दन्तु
níndantu
निन्दताम्
níndatām
निन्देताम्
níndetām
निन्दन्तम्
níndantam
निन्द्यताम्
nindyátām
निन्द्येताम्
nindyétām
निन्द्यन्तम्
nindyántam
Secondनिन्द / निन्दतात्
nínda / níndatāt
निन्दतम्
níndatam
निन्दत
níndata
निन्दस्व
níndasva
निन्देथाम्
níndethām
निन्दध्वम्
níndadhvam
निन्द्यस्व
nindyásva
निन्द्येथाम्
nindyéthām
निन्द्यध्वम्
nindyádhvam
Firstनिन्दानि
níndāni
निन्दाव
níndāva
निन्दाम
níndāma
निन्दै
níndai
निन्दावहै
níndāvahai
निन्दामहै
níndāmahai
निन्द्यै
nindyaí
निन्द्यावहै
nindyā́vahai
निन्द्यामहै
nindyā́mahai
Optative/Potential
Thirdनिन्देत्
níndet
निन्देताम्
níndetām
निन्देयुः
níndeyuḥ
निन्देत
níndeta
निन्देयाताम्
níndeyātām
निन्देरन्
nínderan
निन्द्येत
nindyéta
निन्द्येयाताम्
nindyéyātām
निन्द्येरन्
nindyéran
Secondनिन्देः
níndeḥ
निन्देतम्
níndetam
निन्देत
níndeta
निन्देथाः
níndethāḥ
निन्देयाथाम्
níndeyāthām
निन्देध्वम्
níndedhvam
निन्द्येथाः
nindyéthāḥ
निन्द्येयाथाम्
nindyéyāthām
निन्द्येध्वम्
nindyédhvam
Firstनिन्देयम्
níndeyam
निन्देव
níndeva
निन्देमः
níndemaḥ
निन्देय
níndeya
निन्देवहि
níndevahi
निन्देमहि
níndemahi
निन्द्येय
nindyéya
निन्द्येवहि
nindyévahi
निन्द्येमहि
nindyémahi
Participles
निन्दत्
níndat
निन्दमान
níndamāna
निन्द्यमान
nindyámāna
Imperfect: अनिन्दत् (ánindat), अनिन्दत (ánindata), अनिन्द्यत (ánindyata)
ActiveMiddlePassive
SingularDualPluralSingularDualPluralSingularDualPlural
Indicative
Thirdअनिन्दत्
ánindat
अनिन्दताम्
ánindatām
अनिन्दन्
ánindan
अनिन्दत
ánindata
अनिन्देताम्
ánindetām
अनिन्दन्त
ánindanta
अनिन्द्यत
ánindyata
अनिन्द्येताम्
ánindyetām
अनिन्द्यन्त
ánindyanta
Secondअनिन्दः
ánindaḥ
अनिन्दतम्
ánindatam
अनिन्दत
ánindata
अनिन्दथाः
ánindathāḥ
अनिन्देथाम्
ánindethām
अनिन्दध्वम्
ánindadhvam
अनिन्द्यथाः
ánindyathāḥ
अनिन्द्येथाम्
ánindyethām
अनिन्द्यध्वम्
ánindyadhvam
Firstअनिन्दम्
ánindam
अनिन्दाव
ánindāva
अनिन्दाम
ánindāma
अनिन्दे
áninde
अनिन्दावहि
ánindāvahi
अनिन्दामहि
ánindāmahi
अनिन्द्ये
ánindye
अनिन्द्यावहि
ánindyāvahi
अनिन्द्यामहि
ánindyāmahi
Future: निन्दिष्यति (nindiṣyáti), निन्दिष्यते (nindiṣyáte)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Simple Indicative
Thirdनिन्दिष्यति
nindiṣyáti
निन्दिष्यतः
nindiṣyátaḥ
निन्दिष्यन्ति
nindiṣyánti
निन्दिष्यते
nindiṣyáte
निन्दिष्येते
nindiṣyéte
निन्दिष्यन्ते
nindiṣyánte
Secondनिन्दिष्यसि
nindiṣyási
निन्दिष्यथः
nindiṣyáthaḥ
निन्दिष्यथ
nindiṣyátha
निन्दिष्यसे
nindiṣyáse
निन्दिष्येथे
nindiṣyéthe
निन्दिष्यध्वे
nindiṣyádhve
Firstनिन्दिष्यामि
nindiṣyā́mi
निन्दिष्यावः
nindiṣyā́vaḥ
निन्दिष्यामः
nindiṣyā́maḥ
निन्दिष्ये
nindiṣyé
निन्दिष्यावहे
nindiṣyā́vahe
निन्दिष्यामहे
nindiṣyā́mahe
Periphrastic Indicative
Thirdनिन्दिता
ninditā́
निन्दितारौ
ninditā́rau
निन्दितारः
ninditā́raḥ
निन्दिता
ninditā́
निन्दितारौ
ninditā́rau
निन्दितारः
ninditā́raḥ
Secondनिन्दितासि
ninditā́si
निन्दितास्थः
ninditā́sthaḥ
निन्दितास्थ
ninditā́stha
निन्दितासे
ninditā́se
निन्दितासाथे
ninditā́sāthe
निन्दिताध्वे
ninditā́dhve
Firstनिन्दितास्मि
ninditā́smi
निन्दितास्वः
ninditā́svaḥ
निन्दितास्मः
ninditā́smaḥ
निन्दिताहे
ninditā́he
निन्दितास्वहे
ninditā́svahe
निन्दितास्महे
ninditā́smahe
Participles
निन्दिष्यत्
nindiṣyát
निन्दिष्याण
nindiṣyā́ṇa
Conditional: अनिन्दिष्यत् (ánindiṣyat), अनिन्दिष्यत (ánindiṣyata)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdअनिन्दिष्यत्
ánindiṣyat
अनिन्दिष्यताम्
ánindiṣyatām
अनिन्दिष्यन्
ánindiṣyan
अनिन्दिष्यत
ánindiṣyata
अनिन्दिष्येताम्
ánindiṣyetām
अनिन्दिष्यन्त
ánindiṣyanta
Secondअनिन्दिष्यः
ánindiṣyaḥ
अनिन्दिष्यतम्
ánindiṣyatam
अनिन्दिष्यत
ánindiṣyata
अनिन्दिष्यथाः
ánindiṣyathāḥ
अनिन्दिष्येथाम्
ánindiṣyethām
अनिन्दिष्यध्वम्
ánindiṣyadhvam
Firstअनिन्दिष्यम्
ánindiṣyam
अनिन्दिष्याव
ánindiṣyāva
अनिन्दिष्याम
ánindiṣyāma
अनिन्दिष्ये
ánindiṣye
अनिन्दिष्यावहि
ánindiṣyāvahi
अनिन्दिष्यामहि
ánindiṣyāmahi
Aorist: अनिन्दीत् (ánindīt), अनिन्दिष्ट (ánindiṣṭa)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdअनिन्दीत्
ánindīt
अनिन्दिष्टाम्
ánindiṣṭām
अनिन्दिषुः
ánindiṣuḥ
अनिन्दिष्ट
ánindiṣṭa
अनिन्दिषाताम्
ánindiṣātām
अनिन्दिषत
ánindiṣata
Secondअनिन्दीः
ánindīḥ
अनिन्दिष्तम्
ánindiṣtam
अनिन्दिष्ट
ánindiṣṭa
अनिन्दिष्ठाः
ánindiṣṭhāḥ
अनिन्दिषाथाम्
ánindiṣāthām
अनिन्दिढ्वम्
ánindiḍhvam
Firstअनिन्दिषम्
ánindiṣam
अनिन्दिष्व
ánindiṣva
अनिन्दिष्म
ánindiṣma
अनिन्दिषि
ánindiṣi
अनिन्दिष्वहि
ánindiṣvahi
अनिन्दिष्महि
ánindiṣmahi
Benedictive/Precative: निन्द्यात् (nindyā́t), निन्दिषीष्ट (nindiṣīṣṭá)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Optative/Potential
Thirdनिन्द्यात्
nindyā́t
निन्द्यास्ताम्
nindyā́stām
निन्द्यासुः
nindyā́suḥ
निन्दिषीष्ट
nindiṣīṣṭá
निन्दिषीयास्ताम्
nindiṣīyā́stām
निन्दिषीरन्
nindiṣīrán
Secondनिन्द्याः
nindyā́ḥ
निन्द्यास्तम्
nindyā́stam
निन्द्यास्त
nindyā́sta
निन्दिषीष्ठाः
nindiṣīṣṭhā́ḥ
निन्दिषीयास्थाम्
nindiṣīyā́sthām
निन्दिषीध्वम्
nindiṣīdhvám
Firstनिन्द्यासम्
nindyā́sam
निन्द्यास्व
nindyā́sva
निन्द्यास्म
nindyā́sma
निन्दिषीय
nindiṣīyá
निन्दिषीवहि
nindiṣīváhi
निन्दिषीमहि
nindiṣīmáhi
Perfect: निनिन्द (ninínda), निनिन्दे (ninindé)
ActiveMiddle/Passive
SingularDualPluralSingularDualPlural
Indicative
Thirdनिनिन्द
ninínda
निनिन्दतुः
ninindátuḥ
निनिन्दुः
ninindúḥ
निनिन्दे
ninindé
निनिन्दाते
ninindā́te
निनिन्दिरे
ninindiré
Secondनिनिन्दिथ
ninínditha
निनिन्दथुः
ninindáthuḥ
निनिन्द
ninindá
निनिन्दिसे
ninindisé
निनिन्दाथे
ninindā́the
निनिन्दिध्वे
ninindidhvé
Firstनिनिन्द
ninínda
निनिन्दिव
ninindivá
निनिन्दिम
ninindimá
निनिन्दे
ninindé
निनिन्दिवहे
ninindiváhe
निनिन्दिमाहे
ninindimā́he
Participles
निनिन्दिवांस्
ninindivā́ṃs
निनिन्दान
ninindāná

References

  1. Rix, Helmut, editor (2001), “*h₃nei̯d-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 303
  2. Monier Williams (1899), निन्दति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 549.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 12:38:12