请输入您要查询的单词:

 

单词 ऐरावत
释义

ऐरावत

Sanskrit

Alternative scripts

Proper noun

ऐरावत (airāvata) m

  1. (literary) produced from the ocean.
  2. (Hinduism) Name of Indra's elephant.
  3. Name of a mythical serpent.

Declension

Masculine a-stem declension of ऐरावत
Nom. sg.ऐरावतः (airāvataḥ)
Gen. sg.ऐरावतस्य (airāvatasya)
SingularDualPlural
Nominativeऐरावतः (airāvataḥ)ऐरावतौ (airāvatau)ऐरावताः (airāvatāḥ)
Vocativeऐरावत (airāvata)ऐरावतौ (airāvatau)ऐरावताः (airāvatāḥ)
Accusativeऐरावतम् (airāvatam)ऐरावतौ (airāvatau)ऐरावतान् (airāvatān)
Instrumentalऐरावतेन (airāvatena)ऐरावताभ्याम् (airāvatābhyām)ऐरावतैः (airāvataiḥ)
Dativeऐरावताय (airāvatāya)ऐरावताभ्याम् (airāvatābhyām)ऐरावतेभ्यः (airāvatebhyaḥ)
Ablativeऐरावतात् (airāvatāt)ऐरावताभ्याम् (airāvatābhyām)ऐरावतेभ्यः (airāvatebhyaḥ)
Genitiveऐरावतस्य (airāvatasya)ऐरावतयोः (airāvatayoḥ)ऐरावतानाम् (airāvatānām)
Locativeऐरावते (airāvate)ऐरावतयोः (airāvatayoḥ)ऐरावतेषु (airāvateṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 12:44:26