请输入您要查询的单词:

 

单词 स्थिरा
释义

स्थिरा

Sanskrit

Etymology

Feminine of स्थिर (sthira).

Pronunciation

  • (Vedic) IPA(key): /stʰi.ɾɑː/
  • (Classical) IPA(key): /ˈs̪t̪ʰi.ɾɑː/

Noun

स्थिरा (sthirā) f

  1. the earth
    Synonyms: see Thesaurus:भू
  2. a strong-minded woman

Declension

Feminine ā-stem declension of स्थिरा (sthirā)
SingularDualPlural
Nominativeस्थिरा
sthirā
स्थिरे
sthire
स्थिराः
sthirāḥ
Vocativeस्थिरे
sthire
स्थिरे
sthire
स्थिराः
sthirāḥ
Accusativeस्थिराम्
sthirām
स्थिरे
sthire
स्थिराः
sthirāḥ
Instrumentalस्थिरया / स्थिरा¹
sthirayā / sthirā¹
स्थिराभ्याम्
sthirābhyām
स्थिराभिः
sthirābhiḥ
Dativeस्थिरायै
sthirāyai
स्थिराभ्याम्
sthirābhyām
स्थिराभ्यः
sthirābhyaḥ
Ablativeस्थिरायाः
sthirāyāḥ
स्थिराभ्याम्
sthirābhyām
स्थिराभ्यः
sthirābhyaḥ
Genitiveस्थिरायाः
sthirāyāḥ
स्थिरयोः
sthirayoḥ
स्थिराणाम्
sthirāṇām
Locativeस्थिरायाम्
sthirāyām
स्थिरयोः
sthirayoḥ
स्थिरासु
sthirāsu
Notes
  • ¹Vedic

Adjective

स्थिरा (sthirā)

  1. feminine nominative singular of स्थिर (sthira)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/2 2:49:54