请输入您要查询的单词:

 

单词 सायंकाल
释义

सायंकाल

Hindi

Etymology

Borrowed from Sanskrit सायंकाल (sāyaṃkāla).

Noun

सायंकाल (sāyaṅkāl) m

  1. (formal) evening time
    Synonyms: संध्या (sandhyā), साँझ (sāñjh), शाम (śām)

Sanskrit

Alternative scripts

Etymology

From सायं (sāyaṃ) + काल (kāla).

Pronunciation

  • (Vedic) IPA(key): /s̪ɑː.jɐŋ.kɑː.l̪ɐ/
  • (Classical) IPA(key): /s̪ɑː.jɐŋˈkɑː.l̪ɐ/

Noun

सायंकाल (sāyaṃkāla) n

  1. eventide, evening

Declension

Neuter a-stem declension of सायंकाल (sāyaṃkāla)
SingularDualPlural
Nominativeसायंकालम्
sāyaṃkālam
सायंकाले
sāyaṃkāle
सायंकालानि / सायंकाला¹
sāyaṃkālāni / sāyaṃkālā¹
Vocativeसायंकाल
sāyaṃkāla
सायंकाले
sāyaṃkāle
सायंकालानि / सायंकाला¹
sāyaṃkālāni / sāyaṃkālā¹
Accusativeसायंकालम्
sāyaṃkālam
सायंकाले
sāyaṃkāle
सायंकालानि / सायंकाला¹
sāyaṃkālāni / sāyaṃkālā¹
Instrumentalसायंकालेन
sāyaṃkālena
सायंकालाभ्याम्
sāyaṃkālābhyām
सायंकालैः / सायंकालेभिः¹
sāyaṃkālaiḥ / sāyaṃkālebhiḥ¹
Dativeसायंकालाय
sāyaṃkālāya
सायंकालाभ्याम्
sāyaṃkālābhyām
सायंकालेभ्यः
sāyaṃkālebhyaḥ
Ablativeसायंकालात्
sāyaṃkālāt
सायंकालाभ्याम्
sāyaṃkālābhyām
सायंकालेभ्यः
sāyaṃkālebhyaḥ
Genitiveसायंकालस्य
sāyaṃkālasya
सायंकालयोः
sāyaṃkālayoḥ
सायंकालानाम्
sāyaṃkālānām
Locativeसायंकाले
sāyaṃkāle
सायंकालयोः
sāyaṃkālayoḥ
सायंकालेषु
sāyaṃkāleṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , सायंकाल”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1207.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/21 8:19:42