请输入您要查询的单词:

 

单词 सहित
释义

सहित

See also: संहिता and सेहत

Hindi

Adjective

सहित (sahit)

  1. inclusive
  2. accessory, adjunct

Postposition

सहित (sahit)

  1. together with
    शिकारी पिस्तौल सहित मृग का पीछा करने लगा।
    śikārī pistaul sahit mŕg kā pīchā karne lagā.
    The hunter chased the antelope with a pistol.
    Synonym: के साथ (ke sāth)
  2. accompanied with/by, including
    आप महाभारत हिंदी अनुवाद सहित दे दीजिए।
    āp mahābhārat hindī anuvād sahit de dījie.
    Give me that 'Mahabharata' (edition) accompanied by the Hindi translation

Sanskrit

Adjective

सहित (sahita)

  1. borne, endured, supported
  2. =संहित (saṃhita), joined, conjoined, united (in dual: "both together"; plural [also with सर्वे (sarve)]: "all together")
  3. accompanied or attended by, associated or connected with, possessed of (instrumental or compound)
  4. attached or cleaving to
  5. being quite near
  6. (astronomy) being in conjunction with (instrumental, or compound)

Declension

Masculine a-stem declension of सहित
Nom. sg.सहितः (sahitaḥ)
Gen. sg.सहितस्य (sahitasya)
SingularDualPlural
Nominativeसहितः (sahitaḥ)सहितौ (sahitau)सहिताः (sahitāḥ)
Vocativeसहित (sahita)सहितौ (sahitau)सहिताः (sahitāḥ)
Accusativeसहितम् (sahitam)सहितौ (sahitau)सहितान् (sahitān)
Instrumentalसहितेन (sahitena)सहिताभ्याम् (sahitābhyām)सहितैः (sahitaiḥ)
Dativeसहिताय (sahitāya)सहिताभ्याम् (sahitābhyām)सहितेभ्यः (sahitebhyaḥ)
Ablativeसहितात् (sahitāt)सहिताभ्याम् (sahitābhyām)सहितेभ्यः (sahitebhyaḥ)
Genitiveसहितस्य (sahitasya)सहितयोः (sahitayoḥ)सहितानाम् (sahitānām)
Locativeसहिते (sahite)सहितयोः (sahitayoḥ)सहितेषु (sahiteṣu)
Feminine ā-stem declension of सहित
Nom. sg.सहिता (sahitā)
Gen. sg.सहितायाः (sahitāyāḥ)
SingularDualPlural
Nominativeसहिता (sahitā)सहिते (sahite)सहिताः (sahitāḥ)
Vocativeसहिते (sahite)सहिते (sahite)सहिताः (sahitāḥ)
Accusativeसहिताम् (sahitām)सहिते (sahite)सहिताः (sahitāḥ)
Instrumentalसहितया (sahitayā)सहिताभ्याम् (sahitābhyām)सहिताभिः (sahitābhiḥ)
Dativeसहितायै (sahitāyai)सहिताभ्याम् (sahitābhyām)सहिताभ्यः (sahitābhyaḥ)
Ablativeसहितायाः (sahitāyāḥ)सहिताभ्याम् (sahitābhyām)सहिताभ्यः (sahitābhyaḥ)
Genitiveसहितायाः (sahitāyāḥ)सहितयोः (sahitayoḥ)सहितानाम् (sahitānām)
Locativeसहितायाम् (sahitāyām)सहितयोः (sahitayoḥ)सहितासु (sahitāsu)
Neuter a-stem declension of सहित
Nom. sg.सहितम् (sahitam)
Gen. sg.सहितस्य (sahitasya)
SingularDualPlural
Nominativeसहितम् (sahitam)सहिते (sahite)सहितानि (sahitāni)
Vocativeसहित (sahita)सहिते (sahite)सहितानि (sahitāni)
Accusativeसहितम् (sahitam)सहिते (sahite)सहितानि (sahitāni)
Instrumentalसहितेन (sahitena)सहिताभ्याम् (sahitābhyām)सहितैः (sahitaiḥ)
Dativeसहिताय (sahitāya)सहिताभ्याम् (sahitābhyām)सहितेभ्यः (sahitebhyaḥ)
Ablativeसहितात् (sahitāt)सहिताभ्याम् (sahitābhyām)सहितेभ्यः (sahitebhyaḥ)
Genitiveसहितस्य (sahitasya)सहितयोः (sahitayoḥ)सहितानाम् (sahitānām)
Locativeसहिते (sahite)सहितयोः (sahitayoḥ)सहितेषु (sahiteṣu)

Adverb

सहित (sahita)

  1. near, close by
    सहितम् (sahitam)together, along with

Noun

सहित (sahita) n

  1. a bow weighing 300 palas

Declension

Neuter a-stem declension of सहित
Nom. sg.सहितम् (sahitam)
Gen. sg.सहितस्य (sahitasya)
SingularDualPlural
Nominativeसहितम् (sahitam)सहिते (sahite)सहितानि (sahitāni)
Vocativeसहित (sahita)सहिते (sahite)सहितानि (sahitāni)
Accusativeसहितम् (sahitam)सहिते (sahite)सहितानि (sahitāni)
Instrumentalसहितेन (sahitena)सहिताभ्याम् (sahitābhyām)सहितैः (sahitaiḥ)
Dativeसहिताय (sahitāya)सहिताभ्याम् (sahitābhyām)सहितेभ्यः (sahitebhyaḥ)
Ablativeसहितात् (sahitāt)सहिताभ्याम् (sahitābhyām)सहितेभ्यः (sahitebhyaḥ)
Genitiveसहितस्य (sahitasya)सहितयोः (sahitayoḥ)सहितानाम् (sahitānām)
Locativeसहिते (sahite)सहितयोः (sahitayoḥ)सहितेषु (sahiteṣu)

References

  • Monier Williams (1899), सहित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1193.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 19:44:14