请输入您要查询的单词:

 

单词 सहाय
释义

सहाय

Sanskrit

Adjective

सहाय (sahā-ya)

  1. along with clarified butter
Declension
Masculine a-stem declension of सहाय
Nom. sg.सहायः (sahāyaḥ)
Gen. sg.सहायस्य (sahāyasya)
SingularDualPlural
Nominativeसहायः (sahāyaḥ)सहायौ (sahāyau)सहायाः (sahāyāḥ)
Vocativeसहाय (sahāya)सहायौ (sahāyau)सहायाः (sahāyāḥ)
Accusativeसहायम् (sahāyam)सहायौ (sahāyau)सहायान् (sahāyān)
Instrumentalसहायेन (sahāyena)सहायाभ्याम् (sahāyābhyām)सहायैः (sahāyaiḥ)
Dativeसहायाय (sahāyāya)सहायाभ्याम् (sahāyābhyām)सहायेभ्यः (sahāyebhyaḥ)
Ablativeसहायात् (sahāyāt)सहायाभ्याम् (sahāyābhyām)सहायेभ्यः (sahāyebhyaḥ)
Genitiveसहायस्य (sahāyasya)सहाययोः (sahāyayoḥ)सहायानाम् (sahāyānām)
Locativeसहाये (sahāye)सहाययोः (sahāyayoḥ)सहायेषु (sahāyeṣu)
Feminine ā-stem declension of सहाय
Nom. sg.सहाया (sahāyā)
Gen. sg.सहायायाः (sahāyāyāḥ)
SingularDualPlural
Nominativeसहाया (sahāyā)सहाये (sahāye)सहायाः (sahāyāḥ)
Vocativeसहाये (sahāye)सहाये (sahāye)सहायाः (sahāyāḥ)
Accusativeसहायाम् (sahāyām)सहाये (sahāye)सहायाः (sahāyāḥ)
Instrumentalसहायया (sahāyayā)सहायाभ्याम् (sahāyābhyām)सहायाभिः (sahāyābhiḥ)
Dativeसहायायै (sahāyāyai)सहायाभ्याम् (sahāyābhyām)सहायाभ्यः (sahāyābhyaḥ)
Ablativeसहायायाः (sahāyāyāḥ)सहायाभ्याम् (sahāyābhyām)सहायाभ्यः (sahāyābhyaḥ)
Genitiveसहायायाः (sahāyāyāḥ)सहाययोः (sahāyayoḥ)सहायानाम् (sahāyānām)
Locativeसहायायाम् (sahāyāyām)सहाययोः (sahāyayoḥ)सहायासु (sahāyāsu)
Neuter a-stem declension of सहाय
Nom. sg.सहायम् (sahāyam)
Gen. sg.सहायस्य (sahāyasya)
SingularDualPlural
Nominativeसहायम् (sahāyam)सहाये (sahāye)सहायानि (sahāyāni)
Vocativeसहाय (sahāya)सहाये (sahāye)सहायानि (sahāyāni)
Accusativeसहायम् (sahāyam)सहाये (sahāye)सहायानि (sahāyāni)
Instrumentalसहायेन (sahāyena)सहायाभ्याम् (sahāyābhyām)सहायैः (sahāyaiḥ)
Dativeसहायाय (sahāyāya)सहायाभ्याम् (sahāyābhyām)सहायेभ्यः (sahāyebhyaḥ)
Ablativeसहायात् (sahāyāt)सहायाभ्याम् (sahāyābhyām)सहायेभ्यः (sahāyebhyaḥ)
Genitiveसहायस्य (sahāyasya)सहाययोः (sahāyayoḥ)सहायानाम् (sahāyānām)
Locativeसहाये (sahāye)सहाययोः (sahāyayoḥ)सहायेषु (sahāyeṣu)

Etymology 2

Probably from saha aya compare सहायन (sahā-yana); but according to some, a Prakrit form of सखाय (sakhāya) » सखि (sakhi).

Noun

सहाय (sahā-ya) m

  1. "one who goes along with (another)", a companion, follower, adherent, ally, assistant, helper in or to (locative or compound)
  2. (at the end of a compound) "having as a companion or assistant, accompanied or supported by"
  3. (ibc.) companionship, assistance
  4. name of Shiva
  5. ruddy goose
  6. a kind of drug or perfume
Declension
Masculine a-stem declension of सहाय
Nom. sg.सहायः (sahāyaḥ)
Gen. sg.सहायस्य (sahāyasya)
SingularDualPlural
Nominativeसहायः (sahāyaḥ)सहायौ (sahāyau)सहायाः (sahāyāḥ)
Vocativeसहाय (sahāya)सहायौ (sahāyau)सहायाः (sahāyāḥ)
Accusativeसहायम् (sahāyam)सहायौ (sahāyau)सहायान् (sahāyān)
Instrumentalसहायेन (sahāyena)सहायाभ्याम् (sahāyābhyām)सहायैः (sahāyaiḥ)
Dativeसहायाय (sahāyāya)सहायाभ्याम् (sahāyābhyām)सहायेभ्यः (sahāyebhyaḥ)
Ablativeसहायात् (sahāyāt)सहायाभ्याम् (sahāyābhyām)सहायेभ्यः (sahāyebhyaḥ)
Genitiveसहायस्य (sahāyasya)सहाययोः (sahāyayoḥ)सहायानाम् (sahāyānām)
Locativeसहाये (sahāye)सहाययोः (sahāyayoḥ)सहायेषु (sahāyeṣu)
Descendants
  • Malay: saya
    • Indonesian: saya
  • Thai: สหาย (sà-hǎai)

References

  • Monier Williams (1899), सहाय”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1194.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/8 20:57:34