请输入您要查询的单词:

 

单词 समलंकृत
释义

समलंकृत

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-) + अलंकृत (alaṃkṛta).

Pronunciation

  • (Vedic) IPA(key): /s̪ɐ.mɐ.l̪ɐŋ.kr̩.t̪ɐ/
  • (Classical) IPA(key): /s̪ɐ.mɐˈl̪ɐŋ.kr̩.t̪ɐ/

Adjective

समलंकृत (samalaṃkṛta)

  1. adorned well, highly decorated

Declension

Masculine a-stem declension of समलंकृत (samalaṃkṛta)
SingularDualPlural
Nominativeसमलंकृतः
samalaṃkṛtaḥ
समलंकृतौ
samalaṃkṛtau
समलंकृताः / समलंकृतासः¹
samalaṃkṛtāḥ / samalaṃkṛtāsaḥ¹
Vocativeसमलंकृत
samalaṃkṛta
समलंकृतौ
samalaṃkṛtau
समलंकृताः / समलंकृतासः¹
samalaṃkṛtāḥ / samalaṃkṛtāsaḥ¹
Accusativeसमलंकृतम्
samalaṃkṛtam
समलंकृतौ
samalaṃkṛtau
समलंकृतान्
samalaṃkṛtān
Instrumentalसमलंकृतेन
samalaṃkṛtena
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृतैः / समलंकृतेभिः¹
samalaṃkṛtaiḥ / samalaṃkṛtebhiḥ¹
Dativeसमलंकृताय
samalaṃkṛtāya
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृतेभ्यः
samalaṃkṛtebhyaḥ
Ablativeसमलंकृतात्
samalaṃkṛtāt
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृतेभ्यः
samalaṃkṛtebhyaḥ
Genitiveसमलंकृतस्य
samalaṃkṛtasya
समलंकृतयोः
samalaṃkṛtayoḥ
समलंकृतानाम्
samalaṃkṛtānām
Locativeसमलंकृते
samalaṃkṛte
समलंकृतयोः
samalaṃkṛtayoḥ
समलंकृतेषु
samalaṃkṛteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of समलंकृता (samalaṃkṛtā)
SingularDualPlural
Nominativeसमलंकृता
samalaṃkṛtā
समलंकृते
samalaṃkṛte
समलंकृताः
samalaṃkṛtāḥ
Vocativeसमलंकृते
samalaṃkṛte
समलंकृते
samalaṃkṛte
समलंकृताः
samalaṃkṛtāḥ
Accusativeसमलंकृताम्
samalaṃkṛtām
समलंकृते
samalaṃkṛte
समलंकृताः
samalaṃkṛtāḥ
Instrumentalसमलंकृतया / समलंकृता¹
samalaṃkṛtayā / samalaṃkṛtā¹
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृताभिः
samalaṃkṛtābhiḥ
Dativeसमलंकृतायै
samalaṃkṛtāyai
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृताभ्यः
samalaṃkṛtābhyaḥ
Ablativeसमलंकृतायाः
samalaṃkṛtāyāḥ
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृताभ्यः
samalaṃkṛtābhyaḥ
Genitiveसमलंकृतायाः
samalaṃkṛtāyāḥ
समलंकृतयोः
samalaṃkṛtayoḥ
समलंकृतानाम्
samalaṃkṛtānām
Locativeसमलंकृतायाम्
samalaṃkṛtāyām
समलंकृतयोः
samalaṃkṛtayoḥ
समलंकृतासु
samalaṃkṛtāsu
Notes
  • ¹Vedic
Neuter a-stem declension of समलंकृत (samalaṃkṛta)
SingularDualPlural
Nominativeसमलंकृतम्
samalaṃkṛtam
समलंकृते
samalaṃkṛte
समलंकृतानि / समलंकृता¹
samalaṃkṛtāni / samalaṃkṛtā¹
Vocativeसमलंकृत
samalaṃkṛta
समलंकृते
samalaṃkṛte
समलंकृतानि / समलंकृता¹
samalaṃkṛtāni / samalaṃkṛtā¹
Accusativeसमलंकृतम्
samalaṃkṛtam
समलंकृते
samalaṃkṛte
समलंकृतानि / समलंकृता¹
samalaṃkṛtāni / samalaṃkṛtā¹
Instrumentalसमलंकृतेन
samalaṃkṛtena
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृतैः / समलंकृतेभिः¹
samalaṃkṛtaiḥ / samalaṃkṛtebhiḥ¹
Dativeसमलंकृताय
samalaṃkṛtāya
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृतेभ्यः
samalaṃkṛtebhyaḥ
Ablativeसमलंकृतात्
samalaṃkṛtāt
समलंकृताभ्याम्
samalaṃkṛtābhyām
समलंकृतेभ्यः
samalaṃkṛtebhyaḥ
Genitiveसमलंकृतस्य
samalaṃkṛtasya
समलंकृतयोः
samalaṃkṛtayoḥ
समलंकृतानाम्
samalaṃkṛtānām
Locativeसमलंकृते
samalaṃkṛte
समलंकृतयोः
samalaṃkṛtayoḥ
समलंकृतेषु
samalaṃkṛteṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , समलंकृत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1157.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 15:39:15