请输入您要查询的单词:

 

单词 सत्ति
释义

सत्ति

Sanskrit

Alternative scripts

Etymology

सद् (sad, root) + -ति (-ti)

Pronunciation

  • (Vedic) IPA(key): /sɐt.ti/, [sɐt̚.ti]
  • (Classical) IPA(key): /ˈs̪ɐt̪.t̪i/, [ˈs̪ɐt̪̚.t̪i]

Noun

सत्ति (satti) f

  1. sitting
  2. beginning

Declension

Feminine i-stem declension of सत्ति (satti)
SingularDualPlural
Nominativeसत्तिः
sattiḥ
सत्ती
sattī
सत्तयः
sattayaḥ
Vocativeसत्ते
satte
सत्ती
sattī
सत्तयः
sattayaḥ
Accusativeसत्तिम्
sattim
सत्ती
sattī
सत्तीः
sattīḥ
Instrumentalसत्त्या
sattyā
सत्तिभ्याम्
sattibhyām
सत्तिभिः
sattibhiḥ
Dativeसत्तये / सत्त्ये¹ / सत्त्यै²
sattaye / sattye¹ / sattyai²
सत्तिभ्याम्
sattibhyām
सत्तिभ्यः
sattibhyaḥ
Ablativeसत्तेः / सत्त्याः²
satteḥ / sattyāḥ²
सत्तिभ्याम्
sattibhyām
सत्तिभ्यः
sattibhyaḥ
Genitiveसत्तेः / सत्त्याः²
satteḥ / sattyāḥ²
सत्त्योः
sattyoḥ
सत्तीनाम्
sattīnām
Locativeसत्तौ / सत्त्याम्²
sattau / sattyām²
सत्त्योः
sattyoḥ
सत्तिषु
sattiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

References

  • Apte, Vaman Shivram (1890), सत्तिः”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 23:03:59