请输入您要查询的单词:

 

单词 संवर्धन
释义

संवर्धन

Hindi

Etymology

Learned borrowing from Sanskrit संवर्धन (saṃvardhana); equivalent to सम्- (sam-) + वर्धन (vardhan).

Pronunciation

  • (Delhi Hindi) IPA(key): /səm.ʋəɾ.d̪ʱən/, [s̪ə̃m.wəɾ.d̪ʱə̃n̪]

Noun

संवर्धन (samvardhan) m

  1. rearing, fostering, breeding, developing

Declension

References

  • McGregor, Ronald Stuart (1993), संवर्धन”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit

Alternative scripts

Etymology

From सम्- (sam-) + वृध् (vṛdh) + -अन (-ana).

Pronunciation

  • (Vedic) IPA(key): /sɐ̃.ʋɐɾ.dʱɐ.nɐ/
  • (Classical) IPA(key): /s̪ɐ̃ˈʋɐɾ.d̪ʱɐ.n̪ɐ/

Noun

संवर्धन (saṃvardhana) n

  1. growing up, complete growth
  2. rearing up, festering
  3. a means for causing growth (as of the hair)
  4. prospering, thriving
  5. causing to thrive, furthering, promoting

Declension

Neuter a-stem declension of संवर्धन (saṃvardhana)
SingularDualPlural
Nominativeसंवर्धनम्
saṃvardhanam
संवर्धने
saṃvardhane
संवर्धनानि / संवर्धना¹
saṃvardhanāni / saṃvardhanā¹
Vocativeसंवर्धन
saṃvardhana
संवर्धने
saṃvardhane
संवर्धनानि / संवर्धना¹
saṃvardhanāni / saṃvardhanā¹
Accusativeसंवर्धनम्
saṃvardhanam
संवर्धने
saṃvardhane
संवर्धनानि / संवर्धना¹
saṃvardhanāni / saṃvardhanā¹
Instrumentalसंवर्धनेन
saṃvardhanena
संवर्धनाभ्याम्
saṃvardhanābhyām
संवर्धनैः / संवर्धनेभिः¹
saṃvardhanaiḥ / saṃvardhanebhiḥ¹
Dativeसंवर्धनाय
saṃvardhanāya
संवर्धनाभ्याम्
saṃvardhanābhyām
संवर्धनेभ्यः
saṃvardhanebhyaḥ
Ablativeसंवर्धनात्
saṃvardhanāt
संवर्धनाभ्याम्
saṃvardhanābhyām
संवर्धनेभ्यः
saṃvardhanebhyaḥ
Genitiveसंवर्धनस्य
saṃvardhanasya
संवर्धनयोः
saṃvardhanayoḥ
संवर्धनानाम्
saṃvardhanānām
Locativeसंवर्धने
saṃvardhane
संवर्धनयोः
saṃvardhanayoḥ
संवर्धनेषु
saṃvardhaneṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: संवर्धन (samvardhan)

References

  • Monier Williams (1899), संवर्धन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1116.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 7:30:01