请输入您要查询的单词:

 

单词 श्रेष्ठ
释义

श्रेष्ठ

Hindi

Etymology

Borrowed from Sanskrit श्रेष्ठ (śréṣṭha). Doublet of सेठ (seṭh).

Pronunciation

  • IPA(key): /ʃɾeːʃʈʰ/

Adjective

श्रेष्ठ (śreṣṭh)

  1. excellent, high-quality, best

Derived terms

  • श्रेष्ठता (śreṣṭhatā)

Nepali

Adjective

श्रेष्ठ (śreṣṭha), pronounced सिरिस्ट (sirisṭa)

  1. excellent, first-class

Sanskrit

Etymology

From Proto-Indo-Aryan *śráyHṣṭʰas, from Proto-Indo-Iranian *ćráyHštʰas (most beautiful). Cognate with Avestan 𐬯𐬭𐬀𐬉𐬱𐬙𐬀 (sraēšta, most beautiful).

Pronunciation

  • (Vedic) IPA(key): /ɕɽɐ́jʂ.ʈʰɐ/
  • (Classical) IPA(key): /ˈɕɽeːʂ.ʈʰɐ/

Adjective

श्रेष्ठ (śréṣṭha) (metrical Vedic śráyiṣṭha)

  1. most beautiful, most splendid
  2. best, chief, most excellent
    Synonym: वसिष्ठ (vásiṣṭha)

Declension

Masculine a-stem declension of श्रेष्ठ
Nom. sg.श्रेष्ठः (śreṣṭhaḥ)
Gen. sg.श्रेष्ठस्य (śreṣṭhasya)
SingularDualPlural
Nominativeश्रेष्ठः (śreṣṭhaḥ)श्रेष्ठौ (śreṣṭhau)श्रेष्ठाः (śreṣṭhāḥ)
Vocativeश्रेष्ठ (śreṣṭha)श्रेष्ठौ (śreṣṭhau)श्रेष्ठाः (śreṣṭhāḥ)
Accusativeश्रेष्ठम् (śreṣṭham)श्रेष्ठौ (śreṣṭhau)श्रेष्ठान् (śreṣṭhān)
Instrumentalश्रेष्ठेन (śreṣṭhena)श्रेष्ठाभ्याम् (śreṣṭhābhyām)श्रेष्ठैः (śreṣṭhaiḥ)
Dativeश्रेष्ठाय (śreṣṭhāya)श्रेष्ठाभ्याम् (śreṣṭhābhyām)श्रेष्ठेभ्यः (śreṣṭhebhyaḥ)
Ablativeश्रेष्ठात् (śreṣṭhāt)श्रेष्ठाभ्याम् (śreṣṭhābhyām)श्रेष्ठेभ्यः (śreṣṭhebhyaḥ)
Genitiveश्रेष्ठस्य (śreṣṭhasya)श्रेष्ठयोः (śreṣṭhayoḥ)श्रेष्ठानाम् (śreṣṭhānām)
Locativeश्रेष्ठे (śreṣṭhe)श्रेष्ठयोः (śreṣṭhayoḥ)श्रेष्ठेषु (śreṣṭheṣu)
Feminine ā-stem declension of श्रेष्ठ
Nom. sg.श्रेष्ठा (śreṣṭhā)
Gen. sg.श्रेष्ठायाः (śreṣṭhāyāḥ)
SingularDualPlural
Nominativeश्रेष्ठा (śreṣṭhā)श्रेष्ठे (śreṣṭhe)श्रेष्ठाः (śreṣṭhāḥ)
Vocativeश्रेष्ठे (śreṣṭhe)श्रेष्ठे (śreṣṭhe)श्रेष्ठाः (śreṣṭhāḥ)
Accusativeश्रेष्ठाम् (śreṣṭhām)श्रेष्ठे (śreṣṭhe)श्रेष्ठाः (śreṣṭhāḥ)
Instrumentalश्रेष्ठया (śreṣṭhayā)श्रेष्ठाभ्याम् (śreṣṭhābhyām)श्रेष्ठाभिः (śreṣṭhābhiḥ)
Dativeश्रेष्ठायै (śreṣṭhāyai)श्रेष्ठाभ्याम् (śreṣṭhābhyām)श्रेष्ठाभ्यः (śreṣṭhābhyaḥ)
Ablativeश्रेष्ठायाः (śreṣṭhāyāḥ)श्रेष्ठाभ्याम् (śreṣṭhābhyām)श्रेष्ठाभ्यः (śreṣṭhābhyaḥ)
Genitiveश्रेष्ठायाः (śreṣṭhāyāḥ)श्रेष्ठयोः (śreṣṭhayoḥ)श्रेष्ठानाम् (śreṣṭhānām)
Locativeश्रेष्ठायाम् (śreṣṭhāyām)श्रेष्ठयोः (śreṣṭhayoḥ)श्रेष्ठासु (śreṣṭhāsu)
Neuter a-stem declension of श्रेष्ठ
Nom. sg.श्रेष्ठम् (śreṣṭham)
Gen. sg.श्रेष्ठस्य (śreṣṭhasya)
SingularDualPlural
Nominativeश्रेष्ठम् (śreṣṭham)श्रेष्ठे (śreṣṭhe)श्रेष्ठानि (śreṣṭhāni)
Vocativeश्रेष्ठ (śreṣṭha)श्रेष्ठे (śreṣṭhe)श्रेष्ठानि (śreṣṭhāni)
Accusativeश्रेष्ठम् (śreṣṭham)श्रेष्ठे (śreṣṭhe)श्रेष्ठानि (śreṣṭhāni)
Instrumentalश्रेष्ठेन (śreṣṭhena)श्रेष्ठाभ्याम् (śreṣṭhābhyām)श्रेष्ठैः (śreṣṭhaiḥ)
Dativeश्रेष्ठाय (śreṣṭhāya)श्रेष्ठाभ्याम् (śreṣṭhābhyām)श्रेष्ठेभ्यः (śreṣṭhebhyaḥ)
Ablativeश्रेष्ठात् (śreṣṭhāt)श्रेष्ठाभ्याम् (śreṣṭhābhyām)श्रेष्ठेभ्यः (śreṣṭhebhyaḥ)
Genitiveश्रेष्ठस्य (śreṣṭhasya)श्रेष्ठयोः (śreṣṭhayoḥ)श्रेष्ठानाम् (śreṣṭhānām)
Locativeश्रेष्ठे (śreṣṭhe)श्रेष्ठयोः (śreṣṭhayoḥ)श्रेष्ठेषु (śreṣṭheṣu)

Descendants

  • Pali: seṭṭha
  • Hindi: श्रेष्ठ (śreṣṭh)
  • Kannada: ಶ್ರೇಷ್ಠ (śrēṣṭha)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 9:47:51