请输入您要查询的单词:

 

单词 श्रीमत्
释义

श्रीमत्

Sanskrit

Alternative scripts

Pronunciation

  • (Vedic) IPA(key): /ɕɾiː.mɐt/
  • (Classical) IPA(key): /ˈɕɾiː.mɐt̪/

Etymology

From श्री (śrī) + -मत् (-mat).

Adjective

श्रीमत् (śrī́mat)

  1. beautiful, charming, lovely, pleasant, splendid, glorious
  2. possessed of fortune, fortunate, prosperous, wealthy
  3. eminent, illustrious, venerable

Declension

Masculine at-stem declension of श्रीमत् (śrī́mat)
SingularDualPlural
Nominativeश्रीमान्
śrī́mān
श्रीमन्तौ
śrī́mantau
श्रीमन्तः
śrī́mantaḥ
Vocativeश्रीमन्
śrī́man
श्रीमन्तौ
śrī́mantau
श्रीमन्तः
śrī́mantaḥ
Accusativeश्रीमन्तम्
śrī́mantam
श्रीमन्तौ
śrī́mantau
श्रीमतः
śrī́mataḥ
Instrumentalश्रीमता
śrī́matā
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भिः
śrī́madbhiḥ
Dativeश्रीमते
śrī́mate
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भ्यः
śrī́madbhyaḥ
Ablativeश्रीमतः
śrī́mataḥ
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भ्यः
śrī́madbhyaḥ
Genitiveश्रीमतः
śrī́mataḥ
श्रीमतोः
śrī́matoḥ
श्रीमताम्
śrī́matām
Locativeश्रीमति
śrī́mati
श्रीमतोः
śrī́matoḥ
श्रीमत्सु
śrī́matsu
Feminine ī-stem declension of श्रीमती (śrī́matī)
SingularDualPlural
Nominativeश्रीमती
śrī́matī
श्रीमत्यौ / श्रीमती¹
śrī́matyau / śrī́matī¹
श्रीमत्यः / श्रीमतीः¹
śrī́matyaḥ / śrī́matīḥ¹
Vocativeश्रीमति
śrī́mati
श्रीमत्यौ / श्रीमती¹
śrī́matyau / śrī́matī¹
श्रीमत्यः / श्रीमतीः¹
śrī́matyaḥ / śrī́matīḥ¹
Accusativeश्रीमतीम्
śrī́matīm
श्रीमत्यौ / श्रीमती¹
śrī́matyau / śrī́matī¹
श्रीमतीः
śrī́matīḥ
Instrumentalश्रीमत्या
śrī́matyā
श्रीमतीभ्याम्
śrī́matībhyām
श्रीमतीभिः
śrī́matībhiḥ
Dativeश्रीमत्यै
śrī́matyai
श्रीमतीभ्याम्
śrī́matībhyām
श्रीमतीभ्यः
śrī́matībhyaḥ
Ablativeश्रीमत्याः
śrī́matyāḥ
श्रीमतीभ्याम्
śrī́matībhyām
श्रीमतीभ्यः
śrī́matībhyaḥ
Genitiveश्रीमत्याः
śrī́matyāḥ
श्रीमत्योः
śrī́matyoḥ
श्रीमतीनाम्
śrī́matīnām
Locativeश्रीमत्याम्
śrī́matyām
श्रीमत्योः
śrī́matyoḥ
श्रीमतीषु
śrī́matīṣu
Notes
  • ¹Vedic
Neuter at-stem declension of श्रीमत् (śrī́mat)
SingularDualPlural
Nominativeश्रीमत्
śrī́mat
श्रीमती
śrī́matī
श्रीमन्ति
śrī́manti
Vocativeश्रीमत्
śrī́mat
श्रीमती
śrī́matī
श्रीमन्ति
śrī́manti
Accusativeश्रीमत्
śrī́mat
श्रीमती
śrī́matī
श्रीमन्ति
śrī́manti
Instrumentalश्रीमता
śrī́matā
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भिः
śrī́madbhiḥ
Dativeश्रीमते
śrī́mate
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भ्यः
śrī́madbhyaḥ
Ablativeश्रीमतः
śrī́mataḥ
श्रीमद्भ्याम्
śrī́madbhyām
श्रीमद्भ्यः
śrī́madbhyaḥ
Genitiveश्रीमतः
śrī́mataḥ
श्रीमतोः
śrī́matoḥ
श्रीमताम्
śrī́matām
Locativeश्रीमति
śrī́mati
श्रीमतोः
śrī́matoḥ
श्रीमत्सु
śrī́matsu
  • श्रीमन् (śrī́man)
  • श्रीमान् (śrī́man)
  • श्रीमद् (śrī́mad)
  • श्रीमन्त (śrī́manta)

Derived terms

  • श्रीमद्भगवद्गीता (śrīmadbhagavadgītā, The Bhagavad·gītā)

Noun

श्रीमत् (śrīmat) m

Declension

Masculine at-stem declension of श्रीमत् (śrīmat)
SingularDualPlural
Nominativeश्रीमान्
śrī́mān
श्रीमन्तौ
śrīmantau
श्रीमन्तः
śrīmantaḥ
Vocativeश्रीमन्
śrīman
श्रीमन्तौ
śrīmantau
श्रीमन्तः
śrīmantaḥ
Accusativeश्रीमन्तम्
śrīmantam
श्रीमन्तौ
śrīmantau
श्रीमतः
śrīmataḥ
Instrumentalश्रीमता
śrīmatā
श्रीमद्भ्याम्
śrīmadbhyām
श्रीमद्भिः
śrīmadbhiḥ
Dativeश्रीमते
śrīmate
श्रीमद्भ्याम्
śrīmadbhyām
श्रीमद्भ्यः
śrīmadbhyaḥ
Ablativeश्रीमतः
śrīmataḥ
श्रीमद्भ्याम्
śrīmadbhyām
श्रीमद्भ्यः
śrīmadbhyaḥ
Genitiveश्रीमतः
śrīmataḥ
श्रीमतोः
śrīmatoḥ
श्रीमताम्
śrīmatām
Locativeश्रीमति
śrīmati
श्रीमतोः
śrīmatoḥ
श्रीमत्सु
śrīmatsu

References

  • Monier Williams (1899), श्रीमत्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1100.
  • Otto Böhtlingk; Richard Schmidt (1879-1928), श्रीमत्”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 9:17:14