请输入您要查询的单词:

 

单词 शृङ्ग
释义

शृङ्ग

Sanskrit

Etymology

From Proto-Indo-Aryan *śr̥Hngám, from Proto-Indo-Iranian *ĉr̥Hngám, from Proto-Indo-European *ḱr̥h₂nós, from *ḱerh₂- (head, horn). Cognate with Old Church Slavonic сръна (srŭna, roedeer), Hittite [script needed] (surna, horn), Latin cornū, Old English horn (whence English horn).

Pronunciation

  • (Vedic) IPA(key): /ɕr̩ŋ.ɡɐ́/
  • (Classical) IPA(key): /ˈɕr̩ŋ.ɡɐ/

Noun

शृङ्ग (śṛṅgá) n

  1. the horn of an animal
  2. the tusk of an elephant
  3. the top or summit of a mountain, a peak, crag
  4. the summit of a building, pinnacle, turret
  5. any peak or projection or lofty object, elevation, point, end, extremity
  6. a cusp or horn of the moon.
  7. highest point, acme, height or perfection of anything

Derived terms

  • शृङ्गार (śṛṅgāra)
  • शृङ्गगिरि (śṛṅgagiri) or शृङ्गेरि (śṛṅgeri)

Declension

Neuter a-stem declension of शृङ्ग (śṛṅgá)
SingularDualPlural
Nominativeशृङ्गम्
śṛṅgám
शृङ्गे
śṛṅgé
शृङ्गाणि / शृङ्गा¹
śṛṅgā́ṇi / śṛṅgā́¹
Vocativeशृङ्ग
śṛ́ṅga
शृङ्गे
śṛ́ṅge
शृङ्गाणि / शृङ्गा¹
śṛ́ṅgāṇi / śṛ́ṅgā¹
Accusativeशृङ्गम्
śṛṅgám
शृङ्गे
śṛṅgé
शृङ्गाणि / शृङ्गा¹
śṛṅgā́ṇi / śṛṅgā́¹
Instrumentalशृङ्गेण
śṛṅgéṇa
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गैः / शृङ्गेभिः¹
śṛṅgaíḥ / śṛṅgébhiḥ¹
Dativeशृङ्गाय
śṛṅgā́ya
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गेभ्यः
śṛṅgébhyaḥ
Ablativeशृङ्गात्
śṛṅgā́t
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गेभ्यः
śṛṅgébhyaḥ
Genitiveशृङ्गस्य
śṛṅgásya
शृङ्गयोः
śṛṅgáyoḥ
शृङ्गाणाम्
śṛṅgā́ṇām
Locativeशृङ्गे
śṛṅgé
शृङ्गयोः
śṛṅgáyoḥ
शृङ्गेषु
śṛṅgéṣu
Notes
  • ¹Vedic

Descendants

  • Pali: siṅga
  • Magadhi Prakrit: [Term?]
    • Assamese: শিং (xiṅ)
    • Bengali: শিঙা (śiṅa)
    • Sylheti: ꠢꠤꠋ (hing)
  • Sauraseni Prakrit: 𑀲𑀺𑀁𑀕 (siṃga)
    • Hindi: सींग (sīṅg)
    • Punjabi: ਸਿੰਗ (siṅg)
    • Romani: shing
  • Kannada: ಶೃಂಗ (śruṅga)
  • Telugu: శృంగము (śr̥ṅgamu)
  • Thai: ศฤงค์

Noun

शृङ्ग (śṛṅgá) m

  1. a kind of medicinal or poisonous plant.
  2. Name of a मुनि (of whom, in some parts of India, on occasions of drought, earthen images are said to be made and worshipped for rain).

Declension

Masculine a-stem declension of शृङ्ग (śṛṅgá)
SingularDualPlural
Nominativeशृङ्गः
śṛṅgáḥ
शृङ्गौ
śṛṅgaú
शृङ्गाः / शृङ्गासः¹
śṛṅgā́ḥ / śṛṅgā́saḥ¹
Vocativeशृङ्ग
śṛ́ṅga
शृङ्गौ
śṛ́ṅgau
शृङ्गाः / शृङ्गासः¹
śṛ́ṅgāḥ / śṛ́ṅgāsaḥ¹
Accusativeशृङ्गम्
śṛṅgám
शृङ्गौ
śṛṅgaú
शृङ्गान्
śṛṅgā́n
Instrumentalशृङ्गेण
śṛṅgéṇa
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गैः / शृङ्गेभिः¹
śṛṅgaíḥ / śṛṅgébhiḥ¹
Dativeशृङ्गाय
śṛṅgā́ya
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गेभ्यः
śṛṅgébhyaḥ
Ablativeशृङ्गात्
śṛṅgā́t
शृङ्गाभ्याम्
śṛṅgā́bhyām
शृङ्गेभ्यः
śṛṅgébhyaḥ
Genitiveशृङ्गस्य
śṛṅgásya
शृङ्गयोः
śṛṅgáyoḥ
शृङ्गाणाम्
śṛṅgā́ṇām
Locativeशृङ्गे
śṛṅgé
शृङ्गयोः
śṛṅgáyoḥ
शृङ्गेषु
śṛṅgéṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), शृङ्ग”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1087.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/5 20:49:13