请输入您要查询的单词:

 

单词 शूर
释义

शूर

Hindi

Etymology

From Sanskrit शूर (śūra), from Proto-Indo-Iranian *ĉúHras, from Proto-Indo-European *ḱewH-.

Pronunciation

  • IPA(key): /ʃuːɾ/
  • Rhymes: -uːɾ

Noun

शूर (śūr) m

  1. warrior, hero
    Synonyms: वीर (vīr), बहादुर (bahādur)

Declension

Declension of शूर
SingularPlural
Directशूर (śūr)शूर (śūr)
Obliqueशूर (śūr)शूरों (śūrõ)
Vocativeशूर (śūr)शूरो (śūro)

References

  • McGregor, Ronald Stuart (1993), शूर”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Sanskrit

Etymology

From Proto-Indo-Aryan *śúHras, from Proto-Indo-Iranian *ĉúHras (strong), from Proto-Indo-European *ḱewH- (to be strong, to swell). Cognate with Avestan 𐬯𐬏𐬭𐬀 (sūra), Middle Persian swl (sūr), Ancient Greek κύριος (kúrios).

Pronunciation

  • (Vedic) IPA(key): /ɕúː.ɽɐ/
  • (Classical) IPA(key): /ˈɕuː.ɽɐ/

Adjective

शूर (śū́ra)

  1. strong, powerful
  2. valiant, heroic, brave

Declension

Masculine a-stem declension of शूर
Nom. sg.शूरः (śūraḥ)
Gen. sg.शूरस्य (śūrasya)
SingularDualPlural
Nominativeशूरः (śūraḥ)शूरौ (śūrau)शूराः (śūrāḥ)
Vocativeशूर (śūra)शूरौ (śūrau)शूराः (śūrāḥ)
Accusativeशूरम् (śūram)शूरौ (śūrau)शूरान् (śūrān)
Instrumentalशूरेन (śūrena)शूराभ्याम् (śūrābhyām)शूरैः (śūraiḥ)
Dativeशूराय (śūrāya)शूराभ्याम् (śūrābhyām)शूरेभ्यः (śūrebhyaḥ)
Ablativeशूरात् (śūrāt)शूराभ्याम् (śūrābhyām)शूरेभ्यः (śūrebhyaḥ)
Genitiveशूरस्य (śūrasya)शूरयोः (śūrayoḥ)शूरानाम् (śūrānām)
Locativeशूरे (śūre)शूरयोः (śūrayoḥ)शूरेषु (śūreṣu)
Feminine ā-stem declension of शूर
Nom. sg.शूरा (śūrā)
Gen. sg.शूरायाः (śūrāyāḥ)
SingularDualPlural
Nominativeशूरा (śūrā)शूरे (śūre)शूराः (śūrāḥ)
Vocativeशूरे (śūre)शूरे (śūre)शूराः (śūrāḥ)
Accusativeशूराम् (śūrām)शूरे (śūre)शूराः (śūrāḥ)
Instrumentalशूरया (śūrayā)शूराभ्याम् (śūrābhyām)शूराभिः (śūrābhiḥ)
Dativeशूरायै (śūrāyai)शूराभ्याम् (śūrābhyām)शूराभ्यः (śūrābhyaḥ)
Ablativeशूरायाः (śūrāyāḥ)शूराभ्याम् (śūrābhyām)शूराभ्यः (śūrābhyaḥ)
Genitiveशूरायाः (śūrāyāḥ)शूरयोः (śūrayoḥ)शूरानाम् (śūrānām)
Locativeशूरायाम् (śūrāyām)शूरयोः (śūrayoḥ)शूरासु (śūrāsu)
Neuter a-stem declension of शूर
Nom. sg.शूरम् (śūram)
Gen. sg.शूरस्य (śūrasya)
SingularDualPlural
Nominativeशूरम् (śūram)शूरे (śūre)शूरानि (śūrāni)
Vocativeशूर (śūra)शूरे (śūre)शूरानि (śūrāni)
Accusativeशूरम् (śūram)शूरे (śūre)शूरानि (śūrāni)
Instrumentalशूरेन (śūrena)शूराभ्याम् (śūrābhyām)शूरैः (śūraiḥ)
Dativeशूराय (śūrāya)शूराभ्याम् (śūrābhyām)शूरेभ्यः (śūrebhyaḥ)
Ablativeशूरात् (śūrāt)शूराभ्याम् (śūrābhyām)शूरेभ्यः (śūrebhyaḥ)
Genitiveशूरस्य (śūrasya)शूरयोः (śūrayoḥ)शूरानाम् (śūrānām)
Locativeशूरे (śūre)शूरयोः (śūrayoḥ)शूरेषु (śūreṣu)

Derived terms

  • शौर्य (śaurya)

Descendants

  • Pali: sūra

Noun

शूर (śū́ra) m

  1. a strong man, warrior, hero

Declension

Masculine a-stem declension of शूर
Nom. sg.शूरः (śūraḥ)
Gen. sg.शूरस्य (śūrasya)
SingularDualPlural
Nominativeशूरः (śūraḥ)शूरौ (śūrau)शूराः (śūrāḥ)
Vocativeशूर (śūra)शूरौ (śūrau)शूराः (śūrāḥ)
Accusativeशूरम् (śūram)शूरौ (śūrau)शूरान् (śūrān)
Instrumentalशूरेन (śūrena)शूराभ्याम् (śūrābhyām)शूरैः (śūraiḥ)
Dativeशूराय (śūrāya)शूराभ्याम् (śūrābhyām)शूरेभ्यः (śūrebhyaḥ)
Ablativeशूरात् (śūrāt)शूराभ्याम् (śūrābhyām)शूरेभ्यः (śūrebhyaḥ)
Genitiveशूरस्य (śūrasya)शूरयोः (śūrayoḥ)शूरानाम् (śūrānām)
Locativeशूरे (śūre)शूरयोः (śūrayoḥ)शूरेषु (śūreṣu)
  • शवस् (śavas, strength)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 15:14:29