请输入您要查询的单词:

 

单词 शुभ्र
释义

शुभ्र

Sanskrit

Etymology

From Proto-Indo-Aryan *śubʰrás, from Proto-Indo-Iranian *ĉubʰrás, from Proto-Indo-European *ḱubʰ-rós, from *ḱewbʰ- (beautiful, clean). Cognate with Old Armenian սուրբ (surb, pure, holy).

Pronunciation

  • (Vedic) IPA(key): /ɕubʱ.ɽɐ́/
  • (Classical) IPA(key): /ˈɕubʱ.ɽɐ/

Adjective

शुभ्र (śubhrá)

  1. bright, radiant, shining
  2. beautiful, splendid
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.11.4:
      शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः।
      शुभ्रस्त्वमिन्द्र वावृधानो अस्मे दासीर्विशः सूर्येण सह्याः॥
      śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajraṃ bāhvordadhānāḥ.
      śubhrastvamindra vāvṛdhāno asme dāsīrviśaḥ sūryeṇa sahyāḥ.
      We who add strength to thine own splendid vigour, laying within thine arms the splendid thunder—
      With us mayst thou, O Indra, waxen splendid, with Sūrya overcome the Dāsa races.
  3. clear, spotless

Declension

Masculine a-stem declension of शुभ्र
Nom. sg.शुभ्रः (śubhraḥ)
Gen. sg.शुभ्रस्य (śubhrasya)
SingularDualPlural
Nominativeशुभ्रः (śubhraḥ)शुभ्रौ (śubhrau)शुभ्राः (śubhrāḥ)
Vocativeशुभ्र (śubhra)शुभ्रौ (śubhrau)शुभ्राः (śubhrāḥ)
Accusativeशुभ्रम् (śubhram)शुभ्रौ (śubhrau)शुभ्रान् (śubhrān)
Instrumentalशुभ्रेन (śubhrena)शुभ्राभ्याम् (śubhrābhyām)शुभ्रैः (śubhraiḥ)
Dativeशुभ्राय (śubhrāya)शुभ्राभ्याम् (śubhrābhyām)शुभ्रेभ्यः (śubhrebhyaḥ)
Ablativeशुभ्रात् (śubhrāt)शुभ्राभ्याम् (śubhrābhyām)शुभ्रेभ्यः (śubhrebhyaḥ)
Genitiveशुभ्रस्य (śubhrasya)शुभ्रयोः (śubhrayoḥ)शुभ्रानाम् (śubhrānām)
Locativeशुभ्रे (śubhre)शुभ्रयोः (śubhrayoḥ)शुभ्रेषु (śubhreṣu)
Feminine ā-stem declension of शुभ्र
Nom. sg.शुभ्रा (śubhrā)
Gen. sg.शुभ्रायाः (śubhrāyāḥ)
SingularDualPlural
Nominativeशुभ्रा (śubhrā)शुभ्रे (śubhre)शुभ्राः (śubhrāḥ)
Vocativeशुभ्रे (śubhre)शुभ्रे (śubhre)शुभ्राः (śubhrāḥ)
Accusativeशुभ्राम् (śubhrām)शुभ्रे (śubhre)शुभ्राः (śubhrāḥ)
Instrumentalशुभ्रया (śubhrayā)शुभ्राभ्याम् (śubhrābhyām)शुभ्राभिः (śubhrābhiḥ)
Dativeशुभ्रायै (śubhrāyai)शुभ्राभ्याम् (śubhrābhyām)शुभ्राभ्यः (śubhrābhyaḥ)
Ablativeशुभ्रायाः (śubhrāyāḥ)शुभ्राभ्याम् (śubhrābhyām)शुभ्राभ्यः (śubhrābhyaḥ)
Genitiveशुभ्रायाः (śubhrāyāḥ)शुभ्रयोः (śubhrayoḥ)शुभ्रानाम् (śubhrānām)
Locativeशुभ्रायाम् (śubhrāyām)शुभ्रयोः (śubhrayoḥ)शुभ्रासु (śubhrāsu)
Neuter a-stem declension of शुभ्र
Nom. sg.शुभ्रम् (śubhram)
Gen. sg.शुभ्रस्य (śubhrasya)
SingularDualPlural
Nominativeशुभ्रम् (śubhram)शुभ्रे (śubhre)शुभ्रानि (śubhrāni)
Vocativeशुभ्र (śubhra)शुभ्रे (śubhre)शुभ्रानि (śubhrāni)
Accusativeशुभ्रम् (śubhram)शुभ्रे (śubhre)शुभ्रानि (śubhrāni)
Instrumentalशुभ्रेन (śubhrena)शुभ्राभ्याम् (śubhrābhyām)शुभ्रैः (śubhraiḥ)
Dativeशुभ्राय (śubhrāya)शुभ्राभ्याम् (śubhrābhyām)शुभ्रेभ्यः (śubhrebhyaḥ)
Ablativeशुभ्रात् (śubhrāt)शुभ्राभ्याम् (śubhrābhyām)शुभ्रेभ्यः (śubhrebhyaḥ)
Genitiveशुभ्रस्य (śubhrasya)शुभ्रयोः (śubhrayoḥ)शुभ्रानाम् (śubhrānām)
Locativeशुभ्रे (śubhre)शुभ्रयोः (śubhrayoḥ)शुभ्रेषु (śubhreṣu)

References

  • Monier Williams (1899), शुभ्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 1084.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/9/9 10:16:44