请输入您要查询的单词:

 

单词 शुक्र
释义

शुक्र

See also: शंकर and शिकार

Hindi

Etymology 1

Borrowed from Arabic شُكْر (šukr).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʃʊkɾ/
  • (schwa epenthetic) (Delhi Hindi) IPA(key): /ʃʊ.kəɾ/

Noun

शुक्र (śukr) m (Urdu spelling شکر)

  1. gratitude; kindness
    शुक्र है कि ...śukr hai ki ...Thankfully, ...
Declension
  • शुक्रिया (śukriyā, thank you)
  • शुक्रगुज़ार (śukraguzār), شکر گزار (śukraguzār, thankful)

Etymology 2

Learned borrowing from Sanskrit शुक्र (śukra). Doublet of सुर्ख़ (surx).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʃʊk.ɾᵊ/

Proper noun

शुक्र (śukra) m (Urdu spelling شکر)

  1. Venus (planet)
Declension
See also
  • (planets of the Solar System) सौरमंडल के ग्रह (saurmaṇḍal ke grah); बुध (budh), शुक्र (śukra), पृथ्वी (pŕthvī)/धरती (dhartī), मंगल (maṅgal), बृहस्पति (bŕhaspati), शनि (śani), अरुण (aruṇ), वरुण (varuṇ)

Noun

शुक्र (śukra) m (Urdu spelling شکر)

  1. semen; sperm
    Synonym: वीर्य (vīrya)
Declension

Adjective

शुक्र (śukra) (indeclinable, Urdu spelling شکر)

  1. resplendent

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *śukrás, from Proto-Indo-Iranian *ćukrás (white, bright), from Proto-Indo-European *ḱuk-ró-s. Cognate with Avestan 𐬯𐬎𐬑𐬭𐬀 (suxra), Old Persian 𐎰𐎧𐎼 (θ-x-r /θuxra/) (whence Persian سرخ (sorx)), Ancient Greek κύκνος (kúknos). The Sanskrit root is शुच् (śuc).

Pronunciation

  • (Vedic) IPA(key): /ɕuk.ɾɐ́/
  • (Classical) IPA(key): /ˈɕuk.ɾɐ/

Adjective

शुक्र (śukrá)

  1. bright, resplendent
    • c. 1700 BCE – 1200 BCE, Ṛgveda
  2. clear, pure, spotless
    • c. 1700 BCE – 1200 BCE, Ṛgveda
  3. light-coloured, white

Declension

Masculine a-stem declension of शुक्र (śukrá)
SingularDualPlural
Nominativeशुक्रः
śukráḥ
शुक्रौ
śukraú
शुक्राः / शुक्रासः¹
śukrā́ḥ / śukrā́saḥ¹
Vocativeशुक्र
śúkra
शुक्रौ
śúkrau
शुक्राः / शुक्रासः¹
śúkrāḥ / śúkrāsaḥ¹
Accusativeशुक्रम्
śukrám
शुक्रौ
śukraú
शुक्रान्
śukrā́n
Instrumentalशुक्रेण
śukréṇa
शुक्राभ्याम्
śukrā́bhyām
शुक्रैः / शुक्रेभिः¹
śukraíḥ / śukrébhiḥ¹
Dativeशुक्राय
śukrā́ya
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Ablativeशुक्रात्
śukrā́t
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Genitiveशुक्रस्य
śukrásya
शुक्रयोः
śukráyoḥ
शुक्राणाम्
śukrā́ṇām
Locativeशुक्रे
śukré
शुक्रयोः
śukráyoḥ
शुक्रेषु
śukréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शुक्रा (śukrā́)
SingularDualPlural
Nominativeशुक्रा
śukrā́
शुक्रे
śukré
शुक्राः
śukrā́ḥ
Vocativeशुक्रे
śúkre
शुक्रे
śúkre
शुक्राः
śúkrāḥ
Accusativeशुक्राम्
śukrā́m
शुक्रे
śukré
शुक्राः
śukrā́ḥ
Instrumentalशुक्रया / शुक्रा¹
śukráyā / śukrā́¹
शुक्राभ्याम्
śukrā́bhyām
शुक्राभिः
śukrā́bhiḥ
Dativeशुक्रायै
śukrā́yai
शुक्राभ्याम्
śukrā́bhyām
शुक्राभ्यः
śukrā́bhyaḥ
Ablativeशुक्रायाः
śukrā́yāḥ
शुक्राभ्याम्
śukrā́bhyām
शुक्राभ्यः
śukrā́bhyaḥ
Genitiveशुक्रायाः
śukrā́yāḥ
शुक्रयोः
śukráyoḥ
शुक्राणाम्
śukrā́ṇām
Locativeशुक्रायाम्
śukrā́yām
शुक्रयोः
śukráyoḥ
शुक्रासु
śukrā́su
Notes
  • ¹Vedic
Neuter a-stem declension of शुक्र (śukrá)
SingularDualPlural
Nominativeशुक्रम्
śukrám
शुक्रे
śukré
शुक्राणि / शुक्रा¹
śukrā́ṇi / śukrā́¹
Vocativeशुक्र
śúkra
शुक्रे
śúkre
शुक्राणि / शुक्रा¹
śúkrāṇi / śúkrā¹
Accusativeशुक्रम्
śukrám
शुक्रे
śukré
शुक्राणि / शुक्रा¹
śukrā́ṇi / śukrā́¹
Instrumentalशुक्रेण
śukréṇa
शुक्राभ्याम्
śukrā́bhyām
शुक्रैः / शुक्रेभिः¹
śukraíḥ / śukrébhiḥ¹
Dativeशुक्राय
śukrā́ya
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Ablativeशुक्रात्
śukrā́t
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Genitiveशुक्रस्य
śukrásya
शुक्रयोः
śukráyoḥ
शुक्राणाम्
śukrā́ṇām
Locativeशुक्रे
śukré
शुक्रयोः
śukráyoḥ
शुक्रेषु
śukréṣu
Notes
  • ¹Vedic

Noun

शुक्र (śukrá) m

  1. name of Agni or fire
  2. the planet Venus or its regent (regarded as the son of भृगु and preceptor of the दैत्यs) MBh. R. &c.
  3. clear or pure सोम RV.

Declension

Masculine a-stem declension of शुक्र (śukrá)
SingularDualPlural
Nominativeशुक्रः
śukráḥ
शुक्रौ
śukraú
शुक्राः / शुक्रासः¹
śukrā́ḥ / śukrā́saḥ¹
Vocativeशुक्र
śúkra
शुक्रौ
śúkrau
शुक्राः / शुक्रासः¹
śúkrāḥ / śúkrāsaḥ¹
Accusativeशुक्रम्
śukrám
शुक्रौ
śukraú
शुक्रान्
śukrā́n
Instrumentalशुक्रेण
śukréṇa
शुक्राभ्याम्
śukrā́bhyām
शुक्रैः / शुक्रेभिः¹
śukraíḥ / śukrébhiḥ¹
Dativeशुक्राय
śukrā́ya
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Ablativeशुक्रात्
śukrā́t
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Genitiveशुक्रस्य
śukrásya
शुक्रयोः
śukráyoḥ
शुक्राणाम्
śukrā́ṇām
Locativeशुक्रे
śukré
शुक्रयोः
śukráyoḥ
शुक्रेषु
śukréṣu
Notes
  • ¹Vedic

Noun

शुक्र (śukrá) n

  1. brightness, clearness, light
  2. (also in the plural) any clear liquid
  3. juice, the essence of anything
  4. semen virile, seed of animals (male and female), sperm
  5. a morbid affection of the iris (change of colour &c. accompanied by imperfect vision ; cf. शुक्ल) Suṡr. ṠārṅgS.

Declension

Neuter a-stem declension of शुक्र (śukrá)
SingularDualPlural
Nominativeशुक्रम्
śukrám
शुक्रे
śukré
शुक्राणि / शुक्रा¹
śukrā́ṇi / śukrā́¹
Vocativeशुक्र
śúkra
शुक्रे
śúkre
शुक्राणि / शुक्रा¹
śúkrāṇi / śúkrā¹
Accusativeशुक्रम्
śukrám
शुक्रे
śukré
शुक्राणि / शुक्रा¹
śukrā́ṇi / śukrā́¹
Instrumentalशुक्रेण
śukréṇa
शुक्राभ्याम्
śukrā́bhyām
शुक्रैः / शुक्रेभिः¹
śukraíḥ / śukrébhiḥ¹
Dativeशुक्राय
śukrā́ya
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Ablativeशुक्रात्
śukrā́t
शुक्राभ्याम्
śukrā́bhyām
शुक्रेभ्यः
śukrébhyaḥ
Genitiveशुक्रस्य
śukrásya
शुक्रयोः
śukráyoḥ
शुक्राणाम्
śukrā́ṇām
Locativeशुक्रे
śukré
शुक्रयोः
śukráyoḥ
शुक्रेषु
śukréṣu
Notes
  • ¹Vedic

Derived terms

  • शुक्रवार (śukravāra)

Descendants

  • Bengali: শুক্রাণু (śukraṇu)
  • Burmese: သောကြာ (sau:kra)
  • Hindi: शुक्र (śukra)
  • Kannada: ಶುಕ್ರ (śukra)
  • Khmer: សុក្រ (sok), ថ្ងៃសុក្រ (thngay sok)
  • Lao: ສຸກ (suk), ວັນສຸກ (wan suk)
  • Malayalam: ശുക്രൻ (śukraṉ)
  • Oriya: ଶୁକ୍ର (śukrô)
  • Pali: sukka
  • Romani: śukar
  • Tamil: சுக்கிரன் (cukkiraṉ)
  • Telugu: శుక్లము (śuklamu), శుక్రుడు (śukruḍu)
  • Thai: ศุกร์ (sùk), วันศุกร์
  • Tocharian B: śukkär
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/21 1:10:09