请输入您要查询的单词:

 

单词 शीघ्र
释义

शीघ्र

Hindi

Adverb

शीघ्र (śīghra)

  1. soon, immediately, presently

Synonyms

  • तुरंत (turant)

Sanskrit

Etymology

From Proto-Indo-Aryan *śiHgʰrás, from Proto-Indo-Iranian *ĉiHgʰrás, from Proto-Indo-European *ḱeygʰ- (fast). Cognate with Old Armenian սէգ (sēg), Russian сигать (sigatʹ, to jump), Old English hīgian (whence English hie).

Pronunciation

  • (Vedic) IPA(key): /ɕiːɡʱ.ɽɐ́/
  • (Classical) IPA(key): /ˈɕiːɡʱ.ɽɐ/

Adjective

शीघ्र (śīghrá)

  1. quick, rapid, speedy

Declension

Masculine a-stem declension of शीघ्र
Nom. sg.शीघ्रः (śīghraḥ)
Gen. sg.शीघ्रस्य (śīghrasya)
SingularDualPlural
Nominativeशीघ्रः (śīghraḥ)शीघ्रौ (śīghrau)शीघ्राः (śīghrāḥ)
Vocativeशीघ्र (śīghra)शीघ्रौ (śīghrau)शीघ्राः (śīghrāḥ)
Accusativeशीघ्रम् (śīghram)शीघ्रौ (śīghrau)शीघ्रान् (śīghrān)
Instrumentalशीघ्रेण (śīghreṇa)शीघ्राभ्याम् (śīghrābhyām)शीघ्रैः (śīghraiḥ)
Dativeशीघ्राय (śīghrāya)शीघ्राभ्याम् (śīghrābhyām)शीघ्रेभ्यः (śīghrebhyaḥ)
Ablativeशीघ्रात् (śīghrāt)शीघ्राभ्याम् (śīghrābhyām)शीघ्रेभ्यः (śīghrebhyaḥ)
Genitiveशीघ्रस्य (śīghrasya)शीघ्रयोः (śīghrayoḥ)शीघ्राणाम् (śīghrāṇām)
Locativeशीघ्रे (śīghre)शीघ्रयोः (śīghrayoḥ)शीघ्रेषु (śīghreṣu)
Feminine ā-stem declension of शीघ्र
Nom. sg.शीघ्रा (śīghrā)
Gen. sg.शीघ्रायाः (śīghrāyāḥ)
SingularDualPlural
Nominativeशीघ्रा (śīghrā)शीघ्रे (śīghre)शीघ्राः (śīghrāḥ)
Vocativeशीघ्रे (śīghre)शीघ्रे (śīghre)शीघ्राः (śīghrāḥ)
Accusativeशीघ्राम् (śīghrām)शीघ्रे (śīghre)शीघ्राः (śīghrāḥ)
Instrumentalशीघ्रया (śīghrayā)शीघ्राभ्याम् (śīghrābhyām)शीघ्राभिः (śīghrābhiḥ)
Dativeशीघ्रायै (śīghrāyai)शीघ्राभ्याम् (śīghrābhyām)शीघ्राभ्यः (śīghrābhyaḥ)
Ablativeशीघ्रायाः (śīghrāyāḥ)शीघ्राभ्याम् (śīghrābhyām)शीघ्राभ्यः (śīghrābhyaḥ)
Genitiveशीघ्रायाः (śīghrāyāḥ)शीघ्रयोः (śīghrayoḥ)शीघ्राणाम् (śīghrāṇām)
Locativeशीघ्रायाम् (śīghrāyām)शीघ्रयोः (śīghrayoḥ)शीघ्रासु (śīghrāsu)
Neuter a-stem declension of शीघ्र
Nom. sg.शीघ्रम् (śīghram)
Gen. sg.शीघ्रस्य (śīghrasya)
SingularDualPlural
Nominativeशीघ्रम् (śīghram)शीघ्रे (śīghre)शीघ्राणि (śīghrāṇi)
Vocativeशीघ्र (śīghra)शीघ्रे (śīghre)शीघ्राणि (śīghrāṇi)
Accusativeशीघ्रम् (śīghram)शीघ्रे (śīghre)शीघ्राणि (śīghrāṇi)
Instrumentalशीघ्रेण (śīghreṇa)शीघ्राभ्याम् (śīghrābhyām)शीघ्रैः (śīghraiḥ)
Dativeशीघ्राय (śīghrāya)शीघ्राभ्याम् (śīghrābhyām)शीघ्रेभ्यः (śīghrebhyaḥ)
Ablativeशीघ्रात् (śīghrāt)शीघ्राभ्याम् (śīghrābhyām)शीघ्रेभ्यः (śīghrebhyaḥ)
Genitiveशीघ्रस्य (śīghrasya)शीघ्रयोः (śīghrayoḥ)शीघ्राणाम् (śīghrāṇām)
Locativeशीघ्रे (śīghre)शीघ्रयोः (śīghrayoḥ)शीघ्रेषु (śīghreṣu)

Noun

शीघ्र (śīghra) m

  1. m a name
    1. of a son of अग्नि-वर्ण (agni-varṇa)
    2. of वायु (vāyú, wind)
    3. of a river
  2. n (astronomy) conjunction
  3. n the root of Andropogon muricatus

Declension

Masculine a-stem declension of शीघ्र
Nom. sg.शीघ्रः (śīghraḥ)
Gen. sg.शीघ्रस्य (śīghrasya)
SingularDualPlural
Nominativeशीघ्रः (śīghraḥ)शीघ्रौ (śīghrau)शीघ्राः (śīghrāḥ)
Vocativeशीघ्र (śīghra)शीघ्रौ (śīghrau)शीघ्राः (śīghrāḥ)
Accusativeशीघ्रम् (śīghram)शीघ्रौ (śīghrau)शीघ्रान् (śīghrān)
Instrumentalशीघ्रेण (śīghreṇa)शीघ्राभ्याम् (śīghrābhyām)शीघ्रैः (śīghraiḥ)
Dativeशीघ्राय (śīghrāya)शीघ्राभ्याम् (śīghrābhyām)शीघ्रेभ्यः (śīghrebhyaḥ)
Ablativeशीघ्रात् (śīghrāt)शीघ्राभ्याम् (śīghrābhyām)शीघ्रेभ्यः (śīghrebhyaḥ)
Genitiveशीघ्रस्य (śīghrasya)शीघ्रयोः (śīghrayoḥ)शीघ्राणाम् (śīghrāṇām)
Locativeशीघ्रे (śīghre)शीघ्रयोः (śīghrayoḥ)शीघ्रेषु (śīghreṣu)
Neuter a-stem declension of शीघ्र
Nom. sg.शीघ्रम् (śīghram)
Gen. sg.शीघ्रस्य (śīghrasya)
SingularDualPlural
Nominativeशीघ्रम् (śīghram)शीघ्रे (śīghre)शीघ्राणि (śīghrāṇi)
Vocativeशीघ्र (śīghra)शीघ्रे (śīghre)शीघ्राणि (śīghrāṇi)
Accusativeशीघ्रम् (śīghram)शीघ्रे (śīghre)शीघ्राणि (śīghrāṇi)
Instrumentalशीघ्रेण (śīghreṇa)शीघ्राभ्याम् (śīghrābhyām)शीघ्रैः (śīghraiḥ)
Dativeशीघ्राय (śīghrāya)शीघ्राभ्याम् (śīghrābhyām)शीघ्रेभ्यः (śīghrebhyaḥ)
Ablativeशीघ्रात् (śīghrāt)शीघ्राभ्याम् (śīghrābhyām)शीघ्रेभ्यः (śīghrebhyaḥ)
Genitiveशीघ्रस्य (śīghrasya)शीघ्रयोः (śīghrayoḥ)शीघ्राणाम् (śīghrāṇām)
Locativeशीघ्रे (śīghre)शीघ्रयोः (śīghrayoḥ)शीघ्रेषु (śīghreṣu)

Descendants

  • Hindi: शीघ्र (śīghra)
  • Tagalog: sigla
  • Telugu: శీఘ్రము (śīghramu)
  • Tamil: சீக்கிரம் (cīkkiram)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 2:52:32