请输入您要查询的单词:

 

单词 वातायन
释义

वातायन

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /ʋɑː.t̪ɑː.jɐ.n̪ɐ/
  • (Classical) IPA(key): /ʋɑːˈt̪ɑː.jɐ.n̪ɐ/

Adjective

वातायन (vātāyana)

  1. moving in the wind or air.

Declension

Masculine a-stem declension of वातायन (vātāyana)
SingularDualPlural
Nominativeवातायनः
vātāyanaḥ
वातायनौ
vātāyanau
वातायनाः / वातायनासः¹
vātāyanāḥ / vātāyanāsaḥ¹
Vocativeवातायन
vātāyana
वातायनौ
vātāyanau
वातायनाः / वातायनासः¹
vātāyanāḥ / vātāyanāsaḥ¹
Accusativeवातायनम्
vātāyanam
वातायनौ
vātāyanau
वातायनान्
vātāyanān
Instrumentalवातायनेन
vātāyanena
वातायनाभ्याम्
vātāyanābhyām
वातायनैः / वातायनेभिः¹
vātāyanaiḥ / vātāyanebhiḥ¹
Dativeवातायनाय
vātāyanāya
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Ablativeवातायनात्
vātāyanāt
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Genitiveवातायनस्य
vātāyanasya
वातायनयोः
vātāyanayoḥ
वातायनानाम्
vātāyanānām
Locativeवातायने
vātāyane
वातायनयोः
vātāyanayoḥ
वातायनेषु
vātāyaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वातायना (vātāyanā)
SingularDualPlural
Nominativeवातायना
vātāyanā
वातायने
vātāyane
वातायनाः
vātāyanāḥ
Vocativeवातायने
vātāyane
वातायने
vātāyane
वातायनाः
vātāyanāḥ
Accusativeवातायनाम्
vātāyanām
वातायने
vātāyane
वातायनाः
vātāyanāḥ
Instrumentalवातायनया / वातायना¹
vātāyanayā / vātāyanā¹
वातायनाभ्याम्
vātāyanābhyām
वातायनाभिः
vātāyanābhiḥ
Dativeवातायनायै
vātāyanāyai
वातायनाभ्याम्
vātāyanābhyām
वातायनाभ्यः
vātāyanābhyaḥ
Ablativeवातायनायाः
vātāyanāyāḥ
वातायनाभ्याम्
vātāyanābhyām
वातायनाभ्यः
vātāyanābhyaḥ
Genitiveवातायनायाः
vātāyanāyāḥ
वातायनयोः
vātāyanayoḥ
वातायनानाम्
vātāyanānām
Locativeवातायनायाम्
vātāyanāyām
वातायनयोः
vātāyanayoḥ
वातायनासु
vātāyanāsu
Notes
  • ¹Vedic
Neuter a-stem declension of वातायन (vātāyana)
SingularDualPlural
Nominativeवातायनम्
vātāyanam
वातायने
vātāyane
वातायनानि / वातायना¹
vātāyanāni / vātāyanā¹
Vocativeवातायन
vātāyana
वातायने
vātāyane
वातायनानि / वातायना¹
vātāyanāni / vātāyanā¹
Accusativeवातायनम्
vātāyanam
वातायने
vātāyane
वातायनानि / वातायना¹
vātāyanāni / vātāyanā¹
Instrumentalवातायनेन
vātāyanena
वातायनाभ्याम्
vātāyanābhyām
वातायनैः / वातायनेभिः¹
vātāyanaiḥ / vātāyanebhiḥ¹
Dativeवातायनाय
vātāyanāya
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Ablativeवातायनात्
vātāyanāt
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Genitiveवातायनस्य
vātāyanasya
वातायनयोः
vātāyanayoḥ
वातायनानाम्
vātāyanānām
Locativeवातायने
vātāyane
वातायनयोः
vātāyanayoḥ
वातायनेषु
vātāyaneṣu
Notes
  • ¹Vedic

Noun

वातायन (vātāyana) m

  1. moving or fleet as wind
  2. horse
    Synonym: अश्व (aśva)

Declension

Masculine a-stem declension of वातायन (vātāyana)
SingularDualPlural
Nominativeवातायनः
vātāyanaḥ
वातायनौ
vātāyanau
वातायनाः / वातायनासः¹
vātāyanāḥ / vātāyanāsaḥ¹
Vocativeवातायन
vātāyana
वातायनौ
vātāyanau
वातायनाः / वातायनासः¹
vātāyanāḥ / vātāyanāsaḥ¹
Accusativeवातायनम्
vātāyanam
वातायनौ
vātāyanau
वातायनान्
vātāyanān
Instrumentalवातायनेन
vātāyanena
वातायनाभ्याम्
vātāyanābhyām
वातायनैः / वातायनेभिः¹
vātāyanaiḥ / vātāyanebhiḥ¹
Dativeवातायनाय
vātāyanāya
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Ablativeवातायनात्
vātāyanāt
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Genitiveवातायनस्य
vātāyanasya
वातायनयोः
vātāyanayoḥ
वातायनानाम्
vātāyanānām
Locativeवातायने
vātāyane
वातायनयोः
vātāyanayoḥ
वातायनेषु
vātāyaneṣu
Notes
  • ¹Vedic

Noun

वातायन (vātāyana) n

  1. window
    षट् वातायनानि सन्ति।
    ṣaṭ vātāyanāni santi.
    There are six windows.
    कृपया वातायनस्य उद्घाटनं कृत्वा धूमपानं करोतु।
    kṛpayā vātāyanasya udghāṭanaṃ kṛtvā dhūmapānaṃ karotu.
    Please smoke after opening the window. (Lit. Please smoke after doing opening of the window.)
  2. portico
  3. balcony
  4. terrace on the roof of house.
  5. airhole
  6. wind-passage
  7. loophole

Declension

Neuter a-stem declension of वातायन (vātāyana)
SingularDualPlural
Nominativeवातायनम्
vātāyanam
वातायने
vātāyane
वातायनानि / वातायना¹
vātāyanāni / vātāyanā¹
Vocativeवातायन
vātāyana
वातायने
vātāyane
वातायनानि / वातायना¹
vātāyanāni / vātāyanā¹
Accusativeवातायनम्
vātāyanam
वातायने
vātāyane
वातायनानि / वातायना¹
vātāyanāni / vātāyanā¹
Instrumentalवातायनेन
vātāyanena
वातायनाभ्याम्
vātāyanābhyām
वातायनैः / वातायनेभिः¹
vātāyanaiḥ / vātāyanebhiḥ¹
Dativeवातायनाय
vātāyanāya
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Ablativeवातायनात्
vātāyanāt
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Genitiveवातायनस्य
vātāyanasya
वातायनयोः
vātāyanayoḥ
वातायनानाम्
vātāyanānām
Locativeवातायने
vātāyane
वातायनयोः
vātāyanayoḥ
वातायनेषु
vātāyaneṣu
Notes
  • ¹Vedic

Proper noun

वातायन (vātāyana) m

  1. A particular school of the Samaveda.

Declension

Masculine a-stem declension of वातायन (vātāyana)
SingularDualPlural
Nominativeवातायनः
vātāyanaḥ
वातायनौ
vātāyanau
वातायनाः / वातायनासः¹
vātāyanāḥ / vātāyanāsaḥ¹
Vocativeवातायन
vātāyana
वातायनौ
vātāyanau
वातायनाः / वातायनासः¹
vātāyanāḥ / vātāyanāsaḥ¹
Accusativeवातायनम्
vātāyanam
वातायनौ
vātāyanau
वातायनान्
vātāyanān
Instrumentalवातायनेन
vātāyanena
वातायनाभ्याम्
vātāyanābhyām
वातायनैः / वातायनेभिः¹
vātāyanaiḥ / vātāyanebhiḥ¹
Dativeवातायनाय
vātāyanāya
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Ablativeवातायनात्
vātāyanāt
वातायनाभ्याम्
vātāyanābhyām
वातायनेभ्यः
vātāyanebhyaḥ
Genitiveवातायनस्य
vātāyanasya
वातायनयोः
vātāyanayoḥ
वातायनानाम्
vātāyanānām
Locativeवातायने
vātāyane
वातायनयोः
vātāyanayoḥ
वातायनेषु
vātāyaneṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 5:27:45