请输入您要查询的单词:

 

单词 वाणि
释义

वाणि

See also: वीणा, वाणी, वाण, and वेणु

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /ʋɑ́ː.ɳi/
  • (Classical) IPA(key): /ˈʋɑː.ɳi/

Noun

वाणि (vā́ṇi) f

  1. weaving
  2. weaver's loom
  3. voice, speech
  4. species of metre
  5. cloud
  6. price, value

Declension

Feminine i-stem declension of वाणि (vā́ṇi)
SingularDualPlural
Nominativeवाणिः
vā́ṇiḥ
वाणी
vā́ṇī
वाणयः
vā́ṇayaḥ
Vocativeवाणे
vā́ṇe
वाणी
vā́ṇī
वाणयः
vā́ṇayaḥ
Accusativeवाणिम्
vā́ṇim
वाणी
vā́ṇī
वाणीः
vā́ṇīḥ
Instrumentalवाण्या
vā́ṇyā
वाणिभ्याम्
vā́ṇibhyām
वाणिभिः
vā́ṇibhiḥ
Dativeवाणये / वाण्ये¹ / वाण्यै²
vā́ṇaye / vā́ṇye¹ / vā́ṇyai²
वाणिभ्याम्
vā́ṇibhyām
वाणिभ्यः
vā́ṇibhyaḥ
Ablativeवाणेः / वाण्याः²
vā́ṇeḥ / vā́ṇyāḥ²
वाणिभ्याम्
vā́ṇibhyām
वाणिभ्यः
vā́ṇibhyaḥ
Genitiveवाणेः / वाण्याः²
vā́ṇeḥ / vā́ṇyāḥ²
वाण्योः
vā́ṇyoḥ
वाणीनाम्
vā́ṇīnām
Locativeवाणौ / वाण्याम्²
vā́ṇau / vā́ṇyām²
वाण्योः
vā́ṇyoḥ
वाणिषु
vā́ṇiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Descendants

  • Telugu: వాణి (vāṇi)

References

  • Monier William's Sanskrit-English Dictionary, 2nd Ed. 1899.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 20:20:33