请输入您要查询的单词:

 

单词 राष्ट्रपति
释义

राष्ट्रपति

Hindi

Etymology

Learned borrowing from Sanskrit राष्ट्रपति (rāṣṭrapati).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɾɑːʂ.ʈɾəp.t̪iː/, [ɾäːʃ.ʈɾəp.t̪iː]

Noun

राष्ट्रपति (rāṣṭrapti) m

  1. leader of a country, president

Declension


Nepali

Etymology

Learned borrowing from Sanskrit राष्ट्रपति (rāṣṭrapati).

Pronunciation

  • IPA(key): [räs̠t̠rʌpʌt̪i]
  • Phonetic Devanagari: रास्ट्रपति

Noun

राष्ट्रपति (rāṣṭrapati)

  1. president

Sanskrit

Alternative scripts

Etymology

From राष्ट्र (rāṣṭra, state, kingdom, country) + पति (pati, lord, ruler; husband).

Pronunciation

  • (Vedic) IPA(key): /ɾɑːʂ.ʈɾɐ.pɐ.ti/
  • (Classical) IPA(key): /ˈɾɑːʂ.ʈɾɐ.pɐ.t̪i/

Noun

राष्ट्रपति (rāṣṭrápati) m

  1. lord of a kingdom, a sovereign

Declension

Masculine i-stem declension of राष्ट्रपति (rāṣṭrápati)
SingularDualPlural
Nominativeराष्ट्रपतिः
rāṣṭrápatiḥ
राष्ट्रपती
rāṣṭrápatī
राष्ट्रपतयः
rāṣṭrápatayaḥ
Vocativeराष्ट्रपते
rā́ṣṭrapate
राष्ट्रपती
rā́ṣṭrapatī
राष्ट्रपतयः
rā́ṣṭrapatayaḥ
Accusativeराष्ट्रपतिम्
rāṣṭrápatim
राष्ट्रपती
rāṣṭrápatī
राष्ट्रपतीन्
rāṣṭrápatīn
Instrumentalराष्ट्रपतिना / राष्ट्रपत्या¹
rāṣṭrápatinā / rāṣṭrápatyā¹
राष्ट्रपतिभ्याम्
rāṣṭrápatibhyām
राष्ट्रपतिभिः
rāṣṭrápatibhiḥ
Dativeराष्ट्रपतये / राष्ट्रपत्ये²
rāṣṭrápataye / rāṣṭrápatye²
राष्ट्रपतिभ्याम्
rāṣṭrápatibhyām
राष्ट्रपतिभ्यः
rāṣṭrápatibhyaḥ
Ablativeराष्ट्रपतेः / राष्ट्रपत्यः²
rāṣṭrápateḥ / rāṣṭrápatyaḥ²
राष्ट्रपतिभ्याम्
rāṣṭrápatibhyām
राष्ट्रपतिभ्यः
rāṣṭrápatibhyaḥ
Genitiveराष्ट्रपतेः / राष्ट्रपत्यः²
rāṣṭrápateḥ / rāṣṭrápatyaḥ²
राष्ट्रपत्योः
rāṣṭrápatyoḥ
राष्ट्रपतीनाम्
rāṣṭrápatīnām
Locativeराष्ट्रपतौ
rāṣṭrápatau
राष्ट्रपत्योः
rāṣṭrápatyoḥ
राष्ट्रपतिषु
rāṣṭrápatiṣu
Notes
  • ¹Vedic
  • ²Less common

Descendants

  • Bengali: রাষ্ট্রপতি (raṣṭrôpti)
  • Hindi: राष्ट्रपति (rāṣṭrapti)
  • Kannada: ರಾಷ್ಟ್ರಪತಿ (rāṣṭrapati)
  • Nepali: राष्ट्रपति (rāṣṭrapati)
  • Punjabi: ਰਾਸ਼ਟਰਪਤੀ (rāśṭaraptī)

See also

  • अधिपति (adhipati, overlord)
  • क्षत्रिय (kṣatriya, Kshatriyas, caste of warrior-kings)
  • चक्रवर्ति (cakravarti, world ruler)
  • महाराज (mahārāja, great king, emperor)
  • राज (rāja, king)

References

  • Monier Williams (1899), राष्ट्रपति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 879.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 9:28:20