请输入您要查询的单词:

 

单词 राजि
释义

राजि

See also: रोज़, रंज, राज्, राज़, रोज़ा, राजा, रोज, and राज

Sanskrit

Etymology

Probably from the root रजति (√raj, √rañj, to be dyed or coloured, to redden, grow red, glow).

Noun

राजि (rā́ji) f

  1. a streak, line, row, range (ŚBr. etc.)
  2. a line parting the hair (MW.
  3. the uvula or soft palate (L.)
  4. a striped snake (L.)
  5. a field (L.)
  6. Vernonia anthelminthica (L.) (compare राजी (rājī))

Declension

Feminine i-stem declension of राजि (rā́ji)
SingularDualPlural
Nominativeराजिः
rā́jiḥ
राजी
rā́jī
राजयः
rā́jayaḥ
Vocativeराजे
rā́je
राजी
rā́jī
राजयः
rā́jayaḥ
Accusativeराजिम्
rā́jim
राजी
rā́jī
राजीः
rā́jīḥ
Instrumentalराज्या
rā́jyā
राजिभ्याम्
rā́jibhyām
राजिभिः
rā́jibhiḥ
Dativeराजये / राज्ये¹ / राज्यै²
rā́jaye / rā́jye¹ / rā́jyai²
राजिभ्याम्
rā́jibhyām
राजिभ्यः
rā́jibhyaḥ
Ablativeराजेः / राज्याः²
rā́jeḥ / rā́jyāḥ²
राजिभ्याम्
rā́jibhyām
राजिभ्यः
rā́jibhyaḥ
Genitiveराजेः / राज्याः²
rā́jeḥ / rā́jyāḥ²
राज्योः
rā́jyoḥ
राजीनाम्
rā́jīnām
Locativeराजौ / राज्याम्²
rā́jau / rā́jyām²
राज्योः
rā́jyoḥ
राजिषु
rā́jiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Descendants

  • Tamil: இராசி (irāci)

Noun

राजि (rā́ji) m

  1. name of a son of āyu (MBh.) (B. रजि (raji) (L.)

Declension

Masculine i-stem declension of राजि (rā́ji)
SingularDualPlural
Nominativeराजिः
rā́jiḥ
राजी
rā́jī
राजयः
rā́jayaḥ
Vocativeराजे
rā́je
राजी
rā́jī
राजयः
rā́jayaḥ
Accusativeराजिम्
rā́jim
राजी
rā́jī
राजीन्
rā́jīn
Instrumentalराजिना / राज्या¹
rā́jinā / rā́jyā¹
राजिभ्याम्
rā́jibhyām
राजिभिः
rā́jibhiḥ
Dativeराजये / राज्ये²
rā́jaye / rā́jye²
राजिभ्याम्
rā́jibhyām
राजिभ्यः
rā́jibhyaḥ
Ablativeराजेः / राज्यः²
rā́jeḥ / rā́jyaḥ²
राजिभ्याम्
rā́jibhyām
राजिभ्यः
rā́jibhyaḥ
Genitiveराजेः / राज्यः²
rā́jeḥ / rā́jyaḥ²
राज्योः
rā́jyoḥ
राजीनाम्
rā́jīnām
Locativeराजौ
rā́jau
राज्योः
rā́jyoḥ
राजिषु
rā́jiṣu
Notes
  • ¹Vedic
  • ²Less common

References

  • Monier Williams (1899), राजि”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0875.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 8:15:34