请输入您要查询的单词:

 

单词 यवनधर्म
释义

यवनधर्म

Sanskrit

Alternative scripts

Etymology

From यवन (yavana, Muslim) + धर्म (dhárma, religion).

Pronunciation

  • (Classical) IPA(key): /jɐ.ʋɐ.n̪ɐˈd̪ʱɐɾ.mɐ/

Noun

यवनधर्म (yavanadharma) m

  1. (neologism) Islam
    Synonyms: इस्लामधर्म (islāmadharma), इस्लाम (islāma), मुस्लिमधर्म (muslimadharma)

Declension

Masculine a-stem declension of यवनधर्म (yavanadharma)
SingularDualPlural
Nominativeयवनधर्मः
yavanadharmaḥ
यवनधर्मौ
yavanadharmau
यवनधर्माः / यवनधर्मासः¹
yavanadharmāḥ / yavanadharmāsaḥ¹
Vocativeयवनधर्म
yavanadharma
यवनधर्मौ
yavanadharmau
यवनधर्माः / यवनधर्मासः¹
yavanadharmāḥ / yavanadharmāsaḥ¹
Accusativeयवनधर्मम्
yavanadharmam
यवनधर्मौ
yavanadharmau
यवनधर्मान्
yavanadharmān
Instrumentalयवनधर्मेण
yavanadharmeṇa
यवनधर्माभ्याम्
yavanadharmābhyām
यवनधर्मैः / यवनधर्मेभिः¹
yavanadharmaiḥ / yavanadharmebhiḥ¹
Dativeयवनधर्माय
yavanadharmāya
यवनधर्माभ्याम्
yavanadharmābhyām
यवनधर्मेभ्यः
yavanadharmebhyaḥ
Ablativeयवनधर्मात्
yavanadharmāt
यवनधर्माभ्याम्
yavanadharmābhyām
यवनधर्मेभ्यः
yavanadharmebhyaḥ
Genitiveयवनधर्मस्य
yavanadharmasya
यवनधर्मयोः
yavanadharmayoḥ
यवनधर्माणाम्
yavanadharmāṇām
Locativeयवनधर्मे
yavanadharme
यवनधर्मयोः
yavanadharmayoḥ
यवनधर्मेषु
yavanadharmeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 19:33:39