请输入您要查询的单词:

 

单词 यमराज
释义

यमराज

Hindi

Etymology

Learned borrowing from Sanskrit यमराज (yamarāja).

Pronunciation

  • (Delhi Hindi) IPA(key): /jəm.ɾɑːd͡ʒ/, [jə̃m.ɾäːd͡ʒ]

Proper noun

यमराज (yamrāj) m

  1. (Hinduism, Buddhism) lord Yama, god of the underworld
    Synonym: यम (yam)

Declension


Sanskrit

Alternative forms

Etymology

Inherited from Proto-Indo-Aryan *yámHas-Hrā́ȷ́ā, from Proto-Indo-Iranian *yámHas-Hrā́ȷ́ā

Pronunciation

  • (Vedic) IPA(key): /jɐ.mɐ.ɾɑː.d͡ʑɐ/
  • (Classical) IPA(key): /jɐ.mɐˈɾɑː.d͡ʑɐ/

Proper noun

यमराज (yamarāja) m

  1. king Yama

Declension

Masculine a-stem declension of यमराज (yamarāja)
SingularDualPlural
Nominativeयमराजः
yamarājaḥ
यमराजौ
yamarājau
यमराजाः / यमराजासः¹
yamarājāḥ / yamarājāsaḥ¹
Vocativeयमराज
yamarāja
यमराजौ
yamarājau
यमराजाः / यमराजासः¹
yamarājāḥ / yamarājāsaḥ¹
Accusativeयमराजम्
yamarājam
यमराजौ
yamarājau
यमराजान्
yamarājān
Instrumentalयमराजेन
yamarājena
यमराजाभ्याम्
yamarājābhyām
यमराजैः / यमराजेभिः¹
yamarājaiḥ / yamarājebhiḥ¹
Dativeयमराजाय
yamarājāya
यमराजाभ्याम्
yamarājābhyām
यमराजेभ्यः
yamarājebhyaḥ
Ablativeयमराजात्
yamarājāt
यमराजाभ्याम्
yamarājābhyām
यमराजेभ्यः
yamarājebhyaḥ
Genitiveयमराजस्य
yamarājasya
यमराजयोः
yamarājayoḥ
यमराजानाम्
yamarājānām
Locativeयमराजे
yamarāje
यमराजयोः
yamarājayoḥ
यमराजेषु
yamarājeṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: यमराज (yamrāj)
  • Kumaoni: ज्यूरा (jyūrā)
  • Marathi: ज़व्रा (j̈avrā)
  • Sinhalese: යමරද (yamarada)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/6 10:16:27