请输入您要查询的单词:

 

单词 माद्यति
释义

माद्यति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *m̥h₂d-yé-ti.

Pronunciation

  • (Vedic) IPA(key): /mɑ́ːd̪.jɐ.t̪i/
  • (Classical) IPA(key): /ˈmɑːd̪.jɐ.t̪i/

Verb

माद्यति (mā́dyati) (root मद्, class 4, type P)

  1. (with instrumental, genitive, locative, or rarely accusative case) to rejoice, be glad, exult, delight or revel in
  2. to be drunk
  3. to enjoy heavenly bliss (said of gods and deceased ancestors)
  4. to boil, bubble (as water)
  5. to gladden, exhilarate, intoxicate, animate, inspire

Conjugation

Conjugation of माद्यति (mādyati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Present tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personमाद्यति
mādyati
माद्यतः
mādyataḥ
माद्यन्ति
mādyanti
माद्यते
mādyate
माद्येते
mādyete
माद्यन्ते
mādyante
मद्यते
madyate
मद्येते
madyete
मद्यन्ते
madyante
2nd personमाद्यसि
mādyasi
माद्यथः
mādyathaḥ
माद्यथ
mādyatha
माद्यसे
mādyase
माद्येथे
mādyethe
माद्यध्वे
mādyadhve
मद्यसे
madyase
मद्येथे
madyethe
मद्येध्वे
madyedhve
1st personमाद्यामि
mādyāmi
माद्यावः
mādyāvaḥ
माद्यामः
mādyāmaḥ
माद्ये
mādye
माद्यावहे
mādyāvahe
माद्यामहे
mādyāmahe
मद्ये
madye
मद्यावहे
madyāvahe
मद्यामहे
madyāmahe
Past tense (Imperfective)
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअमदत्
amadat
अमदताम्
amadatām
अमदन्
amadan
अमदत
amadata
अमदेताम्
amadetām
अमदन्त
amadanta
अमद्यत
amadyata
अमद्येताम्
amadyetām
अमद्यन्त
amadyanta
2nd personअमदः
amadaḥ
अमदतम्
amadatam
अमदत
amadata
अमदथाः
amadathāḥ
अमदेथाम्
amadethām
अमदध्वम्
amadadhvam
अमद्यथाः
amadyathāḥ
अमद्येथाम्
amadyethām
अमद्यध्वम्
amadyadhvam
1st personअमदम्
amadam
अमदाव
amadāva
अमदाम
amadāma
अमदे
amade
अमदावहि
amadāvahi
अमदामहि
amadāmahi
अमद्ये
amadye
अमद्यावहि
amadyāvahi
अमद्यामहि
amadyāmahi
Imperative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personमाद्यतु
mādyatu
माद्यताम्
mādyatām
माद्यन्तु
mādyantu
माद्यताम्
mādyatām
माद्येताम्
mādyetām
माद्यन्ताम्
mādyantām
मद्यताम्
madyatām
मद्येताम्
madyetām
मद्यन्ताम्
madyantām
2nd personमाद्य
mādya
माद्यतम्
mādyatam
माद्यत
mādyata
माद्यस्व
mādyasva
माद्येथाम्
mādyethām
माद्यध्वम्
mādyadhvam
मद्यस्व
madyasva
मद्येथाम्
madyethām
मद्यध्वम्
madyadhvam
1st personमाद्यानि
mādyāni
माद्याव
mādyāva
माद्याम
mādyāma
माद्यै
mādyai
माद्यावहै
mādyāvahai
माद्यामहै
mādyāmahai
मद्यै
madyai
मद्यावहै
madyāvahai
मद्यामहै
madyāmahai
Potential mood / Optative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personमाद्येत्
mādyet
माद्येताम्
mādyetām
माद्येयुः
mādyeyuḥ
माद्येत
mādyeta
माद्येयाताम्
mādyeyātām
माद्येरन्
mādyeran
मद्येत
madyeta
मद्येयाताम्
madyeyātām
मद्येरन्
madyeran
2nd personमाद्येः
mādyeḥ
माद्येतम्
mādyetam
माद्येत
mādyeta
माद्येथाः
mādyethāḥ
माद्येयाथाम्
mādyeyāthām
माद्येध्वम्
mādyedhvam
मद्येथाः
madyethāḥ
मद्येयाथाम्
madyeyāthām
मद्येध्वम्
madyedhvam
1st personमाद्येयम्
mādyeyam
माद्येव
mādyeva
माद्येम
mādyema
माद्येय
mādyeya
माद्येवहि
mādyevahi
माद्येमहि
mādyemahi
मद्येय
madyeya
मद्येवहि
madyevahi
मद्येमहि
madyemahi

Descendants

  • Pali: majjati
  • Prakrit:
    Maharastri Prakrit: 𑀫𑀚𑁆𑀚𑀇 (majjaï)
    Sauraseni Prakrit: 𑀫𑀚𑁆𑀚𑀤𑀺 (majjadi)

Further reading

  • Monier Williams (1899) , माद्यति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 777.
  • Apte, Vaman Shivram (1890) , माद्यति”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan, page 1226.
  • Turner, Ralph Lilley (1969–1985) , māˊdyati”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press, page 576.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/8 23:08:04