请输入您要查询的单词:

 

单词 मन्दर
释义

मन्दर

See also: मन्दार and मन्दिर

Sanskrit

Adjective

मन्दर (mandara)

  1. slow, tardy, sluggish (= मन्द (manda))
  2. large, thick, firm (= बहल (bahala))

Declension

Masculine a-stem declension of मन्दर
Nom. sg.मन्दरः (mandaraḥ)
Gen. sg.मन्दरस्य (mandarasya)
SingularDualPlural
Nominativeमन्दरः (mandaraḥ)मन्दरौ (mandarau)मन्दराः (mandarāḥ)
Vocativeमन्दर (mandara)मन्दरौ (mandarau)मन्दराः (mandarāḥ)
Accusativeमन्दरम् (mandaram)मन्दरौ (mandarau)मन्दरान् (mandarān)
Instrumentalमन्दरेण (mandareṇa)मन्दराभ्याम् (mandarābhyām)मन्दरैः (mandaraiḥ)
Dativeमन्दराय (mandarāya)मन्दराभ्याम् (mandarābhyām)मन्दरेभ्यः (mandarebhyaḥ)
Ablativeमन्दरात् (mandarāt)मन्दराभ्याम् (mandarābhyām)मन्दरेभ्यः (mandarebhyaḥ)
Genitiveमन्दरस्य (mandarasya)मन्दरयोः (mandarayoḥ)मन्दराणाम् (mandarāṇām)
Locativeमन्दरे (mandare)मन्दरयोः (mandarayoḥ)मन्दरेषु (mandareṣu)
Feminine ā-stem declension of मन्दर
Nom. sg.मन्दरा (mandarā)
Gen. sg.मन्दरायाः (mandarāyāḥ)
SingularDualPlural
Nominativeमन्दरा (mandarā)मन्दरे (mandare)मन्दराः (mandarāḥ)
Vocativeमन्दरे (mandare)मन्दरे (mandare)मन्दराः (mandarāḥ)
Accusativeमन्दराम् (mandarām)मन्दरे (mandare)मन्दराः (mandarāḥ)
Instrumentalमन्दरया (mandarayā)मन्दराभ्याम् (mandarābhyām)मन्दराभिः (mandarābhiḥ)
Dativeमन्दरायै (mandarāyai)मन्दराभ्याम् (mandarābhyām)मन्दराभ्यः (mandarābhyaḥ)
Ablativeमन्दरायाः (mandarāyāḥ)मन्दराभ्याम् (mandarābhyām)मन्दराभ्यः (mandarābhyaḥ)
Genitiveमन्दरायाः (mandarāyāḥ)मन्दरयोः (mandarayoḥ)मन्दराणाम् (mandarāṇām)
Locativeमन्दरायाम् (mandarāyām)मन्दरयोः (mandarayoḥ)मन्दरासु (mandarāsu)
Neuter a-stem declension of मन्दर
Nom. sg.मन्दरम् (mandaram)
Gen. sg.मन्दरस्य (mandarasya)
SingularDualPlural
Nominativeमन्दरम् (mandaram)मन्दरे (mandare)मन्दराणि (mandarāṇi)
Vocativeमन्दर (mandara)मन्दरे (mandare)मन्दराणि (mandarāṇi)
Accusativeमन्दरम् (mandaram)मन्दरे (mandare)मन्दराणि (mandarāṇi)
Instrumentalमन्दरेण (mandareṇa)मन्दराभ्याम् (mandarābhyām)मन्दरैः (mandaraiḥ)
Dativeमन्दराय (mandarāya)मन्दराभ्याम् (mandarābhyām)मन्दरेभ्यः (mandarebhyaḥ)
Ablativeमन्दरात् (mandarāt)मन्दराभ्याम् (mandarābhyām)मन्दरेभ्यः (mandarebhyaḥ)
Genitiveमन्दरस्य (mandarasya)मन्दरयोः (mandarayoḥ)मन्दराणाम् (mandarāṇām)
Locativeमन्दरे (mandare)मन्दरयोः (mandarayoḥ)मन्दरेषु (mandareṣu)

Noun

मन्दर (mandara) m

  1. a pearl chain consisting of 8 or 16 strings
  2. name of a sacred mountain (the residence of various deities; it served the gods and Asuras for a churning-stick at the churning of the ocean for the recovery of the Amrita and thirteen other precious things lost during the deluge)
  3. heaven (= स्वर्ग (svarga); confer मेरु (meru))
  4. mirror
  5. a kind of metre
  6. name of a Brahmin
  7. name of a son of हिरण्यकशिपु (Hiraṇya-kaśipu)
  8. name of a विद्याधर (Vidyā-dhara)
  9. name of a tree of paradise or one of the 5 trees in Indra's heaven (= मन्दार (mandāra)); the coral tree

Declension

Masculine a-stem declension of मन्दर
Nom. sg.मन्दरः (mandaraḥ)
Gen. sg.मन्दरस्य (mandarasya)
SingularDualPlural
Nominativeमन्दरः (mandaraḥ)मन्दरौ (mandarau)मन्दराः (mandarāḥ)
Vocativeमन्दर (mandara)मन्दरौ (mandarau)मन्दराः (mandarāḥ)
Accusativeमन्दरम् (mandaram)मन्दरौ (mandarau)मन्दरान् (mandarān)
Instrumentalमन्दरेण (mandareṇa)मन्दराभ्याम् (mandarābhyām)मन्दरैः (mandaraiḥ)
Dativeमन्दराय (mandarāya)मन्दराभ्याम् (mandarābhyām)मन्दरेभ्यः (mandarebhyaḥ)
Ablativeमन्दरात् (mandarāt)मन्दराभ्याम् (mandarābhyām)मन्दरेभ्यः (mandarebhyaḥ)
Genitiveमन्दरस्य (mandarasya)मन्दरयोः (mandarayoḥ)मन्दराणाम् (mandarāṇām)
Locativeमन्दरे (mandare)मन्दरयोः (mandarayoḥ)मन्दरेषु (mandareṣu)

Descendants

  • Tamil: மந்தரம் (mantaram)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 7:53:24