请输入您要查询的单词:

 

单词 भूतयज्ञ
释义

भूतयज्ञ

Sanskrit

Etymology

भूत (bhūta, being) + यज्ञ (yajña, offering)

Noun

भूतयज्ञ (bhūtayajña) m

  1. a sacrificial offering of food to all living beings (ŚBr., ĀśvGṛ.)

Declension

Masculine a-stem declension of भूतयज्ञ
Nom. sg.भूतयज्ञः (bhūtayajñaḥ)
Gen. sg.भूतयज्ञस्य (bhūtayajñasya)
SingularDualPlural
Nominativeभूतयज्ञः (bhūtayajñaḥ)भूतयज्ञौ (bhūtayajñau)भूतयज्ञाः (bhūtayajñāḥ)
Vocativeभूतयज्ञ (bhūtayajña)भूतयज्ञौ (bhūtayajñau)भूतयज्ञाः (bhūtayajñāḥ)
Accusativeभूतयज्ञम् (bhūtayajñam)भूतयज्ञौ (bhūtayajñau)भूतयज्ञान् (bhūtayajñān)
Instrumentalभूतयज्ञेन (bhūtayajñena)भूतयज्ञाभ्याम् (bhūtayajñābhyām)भूतयज्ञैः (bhūtayajñaiḥ)
Dativeभूतयज्ञाय (bhūtayajñāya)भूतयज्ञाभ्याम् (bhūtayajñābhyām)भूतयज्ञेभ्यः (bhūtayajñebhyaḥ)
Ablativeभूतयज्ञात् (bhūtayajñāt)भूतयज्ञाभ्याम् (bhūtayajñābhyām)भूतयज्ञेभ्यः (bhūtayajñebhyaḥ)
Genitiveभूतयज्ञस्य (bhūtayajñasya)भूतयज्ञयोः (bhūtayajñayoḥ)भूतयज्ञानाम् (bhūtayajñānām)
Locativeभूतयज्ञे (bhūtayajñe)भूतयज्ञयोः (bhūtayajñayoḥ)भूतयज्ञेषु (bhūtayajñeṣu)

References

  • Monier Williams (1899), भूतयज्ञ”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0762.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 15:33:12