请输入您要查询的单词:

 

单词 भीत
释义

भीत

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *bʰih₂-tó-s, from *bʰeyh₂- (to fear). See भय (bhaya) for cognates. Equivalent to भी (bhī, root) + -त (-ta).

Pronunciation

  • (Vedic) IPA(key): /bʱiː.tɐ́/
  • (Classical) IPA(key): /ˈbʱiː.t̪ɐ/

Adjective

भीत (bhītá)

  1. frightened, scared, terrified, afraid
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.32.14:
      अहे॑र्या॒तारं॒ कम॑पश्य इंद्र हृ॒दि यत्ते॑ ज॒घ्नुषो॒ भीरग॑च्छत् ।
      नव॑ च॒ यन्न॑व॒तिं च॒ स्रवं॑तीः श्ये॒नो न भी॒तो अत॑रो॒ रजां॑सि ॥
      áheryātā́ram kámapaśya indra hṛdí yátte jaghnúṣo bhī́rágacchat
      náva ca yánnavatím ca srávantīḥ śyenó ná bhītó átaro rájāṃsi
      Whom did you see, O Indra, after you had killed the Dragon that your heart was filled with fear
      That you crossed the ninety nine streams and the regions like a frightened hawk?
  2. timid
  3. (in compounds) anxious about

Declension

Masculine a-stem declension of भीत (bhītá)
SingularDualPlural
Nominativeभीतः
bhītáḥ
भीतौ
bhītaú
भीताः / भीतासः¹
bhītā́ḥ / bhītā́saḥ¹
Vocativeभीत
bhī́ta
भीतौ
bhī́tau
भीताः / भीतासः¹
bhī́tāḥ / bhī́tāsaḥ¹
Accusativeभीतम्
bhītám
भीतौ
bhītaú
भीतान्
bhītā́n
Instrumentalभीतेन
bhīténa
भीताभ्याम्
bhītā́bhyām
भीतैः / भीतेभिः¹
bhītaíḥ / bhītébhiḥ¹
Dativeभीताय
bhītā́ya
भीताभ्याम्
bhītā́bhyām
भीतेभ्यः
bhītébhyaḥ
Ablativeभीतात्
bhītā́t
भीताभ्याम्
bhītā́bhyām
भीतेभ्यः
bhītébhyaḥ
Genitiveभीतस्य
bhītásya
भीतयोः
bhītáyoḥ
भीतानाम्
bhītā́nām
Locativeभीते
bhīté
भीतयोः
bhītáyoḥ
भीतेषु
bhītéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भीता (bhītā́)
SingularDualPlural
Nominativeभीता
bhītā́
भीते
bhīté
भीताः
bhītā́ḥ
Vocativeभीते
bhī́te
भीते
bhī́te
भीताः
bhī́tāḥ
Accusativeभीताम्
bhītā́m
भीते
bhīté
भीताः
bhītā́ḥ
Instrumentalभीतया / भीता¹
bhītáyā / bhītā́¹
भीताभ्याम्
bhītā́bhyām
भीताभिः
bhītā́bhiḥ
Dativeभीतायै
bhītā́yai
भीताभ्याम्
bhītā́bhyām
भीताभ्यः
bhītā́bhyaḥ
Ablativeभीतायाः
bhītā́yāḥ
भीताभ्याम्
bhītā́bhyām
भीताभ्यः
bhītā́bhyaḥ
Genitiveभीतायाः
bhītā́yāḥ
भीतयोः
bhītáyoḥ
भीतानाम्
bhītā́nām
Locativeभीतायाम्
bhītā́yām
भीतयोः
bhītáyoḥ
भीतासु
bhītā́su
Notes
  • ¹Vedic
Neuter a-stem declension of भीत (bhītá)
SingularDualPlural
Nominativeभीतम्
bhītám
भीते
bhīté
भीतानि / भीता¹
bhītā́ni / bhītā́¹
Vocativeभीत
bhī́ta
भीते
bhī́te
भीतानि / भीता¹
bhī́tāni / bhī́tā¹
Accusativeभीतम्
bhītám
भीते
bhīté
भीतानि / भीता¹
bhītā́ni / bhītā́¹
Instrumentalभीतेन
bhīténa
भीताभ्याम्
bhītā́bhyām
भीतैः / भीतेभिः¹
bhītaíḥ / bhītébhiḥ¹
Dativeभीताय
bhītā́ya
भीताभ्याम्
bhītā́bhyām
भीतेभ्यः
bhītébhyaḥ
Ablativeभीतात्
bhītā́t
भीताभ्याम्
bhītā́bhyām
भीतेभ्यः
bhītébhyaḥ
Genitiveभीतस्य
bhītásya
भीतयोः
bhītáyoḥ
भीतानाम्
bhītā́nām
Locativeभीते
bhīté
भीतयोः
bhītáyoḥ
भीतेषु
bhītéṣu
Notes
  • ¹Vedic

Descendants

  • Gandhari: 𐨧𐨁𐨡 (bhida)
  • Pali: bhīta
  • Bengali: ভীত (bhīt)
  • Prakrit: 𑀪𑀻𑀅 (bhīa)
  • Hindi: भयभीत (bhaybhīt)

References

  • Monier Williams (1899), भीत”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 758.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 15:14:38