请输入您要查询的单词:

 

单词 बालिश
释义

बालिश

Hindi

Pronunciation

  • IPA(key): /bɑː.lɪʃ/, [bäː.l̪ɪʃ]

Etymology 1

Borrowed from Sanskrit बालिश (bāliśa).

Noun

बालिश (bāliś) m (Urdu spelling بالش)

  1. (rare) a child
Declension

Adjective

बालिश (bāliś) (indeclinable, Urdu spelling بالش)

  1. young, childish, puerile
  2. ignorant, foolish, careless

Etymology 2

Borrowed from Persian بالش (bâleš). Cognate with Bengali বালিশ (baliś).

Noun

बालिश (bāliś) m (Urdu spelling بالش)

  1. pillow, cushion
    Synonyms: तकिया (takiyā), उपधान (updhān)
Declension

References

  • McGregor, Ronald Stuart (1993) , बालिश”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Syamasundara Dasa (1965–1975) , बालिश”, in Hindi Sabdasagara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.

Sanskrit

Alternative scripts

Etymology

From बाल (bāla, child).

Pronunciation

  • (Vedic) IPA(key): /bɑː.l̪i.ɕɐ/
  • (Classical) IPA(key): /ˈbɑː.l̪i.ɕɐ/

Adjective

बालिश (bāliśa)

  1. young, childish, puerile, simple
  2. ignorant, foolish, careless

Declension

Masculine a-stem declension of बालिश (bāliśa)
SingularDualPlural
Nominativeबालिशः
bāliśaḥ
बालिशौ
bāliśau
बालिशाः / बालिशासः¹
bāliśāḥ / bāliśāsaḥ¹
Vocativeबालिश
bāliśa
बालिशौ
bāliśau
बालिशाः / बालिशासः¹
bāliśāḥ / bāliśāsaḥ¹
Accusativeबालिशम्
bāliśam
बालिशौ
bāliśau
बालिशान्
bāliśān
Instrumentalबालिशेन
bāliśena
बालिशाभ्याम्
bāliśābhyām
बालिशैः / बालिशेभिः¹
bāliśaiḥ / bāliśebhiḥ¹
Dativeबालिशाय
bāliśāya
बालिशाभ्याम्
bāliśābhyām
बालिशेभ्यः
bāliśebhyaḥ
Ablativeबालिशात्
bāliśāt
बालिशाभ्याम्
bāliśābhyām
बालिशेभ्यः
bāliśebhyaḥ
Genitiveबालिशस्य
bāliśasya
बालिशयोः
bāliśayoḥ
बालिशानाम्
bāliśānām
Locativeबालिशे
bāliśe
बालिशयोः
bāliśayoḥ
बालिशेषु
bāliśeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of बालिशा (bāliśā)
SingularDualPlural
Nominativeबालिशा
bāliśā
बालिशे
bāliśe
बालिशाः
bāliśāḥ
Vocativeबालिशे
bāliśe
बालिशे
bāliśe
बालिशाः
bāliśāḥ
Accusativeबालिशाम्
bāliśām
बालिशे
bāliśe
बालिशाः
bāliśāḥ
Instrumentalबालिशया / बालिशा¹
bāliśayā / bāliśā¹
बालिशाभ्याम्
bāliśābhyām
बालिशाभिः
bāliśābhiḥ
Dativeबालिशायै
bāliśāyai
बालिशाभ्याम्
bāliśābhyām
बालिशाभ्यः
bāliśābhyaḥ
Ablativeबालिशायाः
bāliśāyāḥ
बालिशाभ्याम्
bāliśābhyām
बालिशाभ्यः
bāliśābhyaḥ
Genitiveबालिशायाः
bāliśāyāḥ
बालिशयोः
bāliśayoḥ
बालिशानाम्
bāliśānām
Locativeबालिशायाम्
bāliśāyām
बालिशयोः
bāliśayoḥ
बालिशासु
bāliśāsu
Notes
  • ¹Vedic
Neuter a-stem declension of बालिश (bāliśa)
SingularDualPlural
Nominativeबालिशम्
bāliśam
बालिशे
bāliśe
बालिशानि / बालिशा¹
bāliśāni / bāliśā¹
Vocativeबालिश
bāliśa
बालिशे
bāliśe
बालिशानि / बालिशा¹
bāliśāni / bāliśā¹
Accusativeबालिशम्
bāliśam
बालिशे
bāliśe
बालिशानि / बालिशा¹
bāliśāni / bāliśā¹
Instrumentalबालिशेन
bāliśena
बालिशाभ्याम्
bāliśābhyām
बालिशैः / बालिशेभिः¹
bāliśaiḥ / bāliśebhiḥ¹
Dativeबालिशाय
bāliśāya
बालिशाभ्याम्
bāliśābhyām
बालिशेभ्यः
bāliśebhyaḥ
Ablativeबालिशात्
bāliśāt
बालिशाभ्याम्
bāliśābhyām
बालिशेभ्यः
bāliśebhyaḥ
Genitiveबालिशस्य
bāliśasya
बालिशयोः
bāliśayoḥ
बालिशानाम्
bāliśānām
Locativeबालिशे
bāliśe
बालिशयोः
bāliśayoḥ
बालिशेषु
bāliśeṣu
Notes
  • ¹Vedic

Noun

बालिश (bāliśa) m

  1. a child
  2. a fool, blockhead

Declension

Masculine a-stem declension of बालिश (bāliśa)
SingularDualPlural
Nominativeबालिशः
bāliśaḥ
बालिशौ
bāliśau
बालिशाः / बालिशासः¹
bāliśāḥ / bāliśāsaḥ¹
Vocativeबालिश
bāliśa
बालिशौ
bāliśau
बालिशाः / बालिशासः¹
bāliśāḥ / bāliśāsaḥ¹
Accusativeबालिशम्
bāliśam
बालिशौ
bāliśau
बालिशान्
bāliśān
Instrumentalबालिशेन
bāliśena
बालिशाभ्याम्
bāliśābhyām
बालिशैः / बालिशेभिः¹
bāliśaiḥ / bāliśebhiḥ¹
Dativeबालिशाय
bāliśāya
बालिशाभ्याम्
bāliśābhyām
बालिशेभ्यः
bāliśebhyaḥ
Ablativeबालिशात्
bāliśāt
बालिशाभ्याम्
bāliśābhyām
बालिशेभ्यः
bāliśebhyaḥ
Genitiveबालिशस्य
bāliśasya
बालिशयोः
bāliśayoḥ
बालिशानाम्
bāliśānām
Locativeबालिशे
bāliśe
बालिशयोः
bāliśayoḥ
बालिशेषु
bāliśeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , बालिश”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 729.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/12 2:23:31