请输入您要查询的单词:

 

单词 बान्धव
释义

बान्धव

Sanskrit

Etymology

From बन्धु (bandhu, relation).

Pronunciation

  • (Vedic) IPA(key): /bɑːn̪.d̪ʱɐ.ʋɐ/
  • (Classical) IPA(key): /ˈbɑːn̪.d̪ʱɐ.ʋɐ/

Noun

बान्धव (bāndhava) m n

  1. kinsman, relative
    1. maternal cousin
  2. friend

Declension

Masculine a-stem declension of बान्धव
Nom. sg.बान्धवः (bāndhavaḥ)
Gen. sg.बान्धवस्य (bāndhavasya)
SingularDualPlural
Nominativeबान्धवः (bāndhavaḥ)बान्धवौ (bāndhavau)बान्धवाः (bāndhavāḥ)
Vocativeबान्धव (bāndhava)बान्धवौ (bāndhavau)बान्धवाः (bāndhavāḥ)
Accusativeबान्धवम् (bāndhavam)बान्धवौ (bāndhavau)बान्धवान् (bāndhavān)
Instrumentalबान्धवेन (bāndhavena)बान्धवाभ्याम् (bāndhavābhyām)बान्धवैः (bāndhavaiḥ)
Dativeबान्धवाय (bāndhavāya)बान्धवाभ्याम् (bāndhavābhyām)बान्धवेभ्यः (bāndhavebhyaḥ)
Ablativeबान्धवात् (bāndhavāt)बान्धवाभ्याम् (bāndhavābhyām)बान्धवेभ्यः (bāndhavebhyaḥ)
Genitiveबान्धवस्य (bāndhavasya)बान्धवयोः (bāndhavayoḥ)बान्धवानाम् (bāndhavānām)
Locativeबान्धवे (bāndhave)बान्धवयोः (bāndhavayoḥ)बान्धवेषु (bāndhaveṣu)
Neuter a-stem declension of बान्धव
Nom. sg.बान्धवम् (bāndhavam)
Gen. sg.बान्धवस्य (bāndhavasya)
SingularDualPlural
Nominativeबान्धवम् (bāndhavam)बान्धवे (bāndhave)बान्धवानि (bāndhavāni)
Vocativeबान्धव (bāndhava)बान्धवे (bāndhave)बान्धवानि (bāndhavāni)
Accusativeबान्धवम् (bāndhavam)बान्धवे (bāndhave)बान्धवानि (bāndhavāni)
Instrumentalबान्धवेन (bāndhavena)बान्धवाभ्याम् (bāndhavābhyām)बान्धवैः (bāndhavaiḥ)
Dativeबान्धवाय (bāndhavāya)बान्धवाभ्याम् (bāndhavābhyām)बान्धवेभ्यः (bāndhavebhyaḥ)
Ablativeबान्धवात् (bāndhavāt)बान्धवाभ्याम् (bāndhavābhyām)बान्धवेभ्यः (bāndhavebhyaḥ)
Genitiveबान्धवस्य (bāndhavasya)बान्धवयोः (bāndhavayoḥ)बान्धवानाम् (bāndhavānām)
Locativeबान्धवे (bāndhave)बान्धवयोः (bāndhavayoḥ)बान्धवेषु (bāndhaveṣu)
  • बन्धवा f (bandhavā), बन्धवी f (bandhavī)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/8 21:34:12