请输入您要查询的单词:

 

单词 प्रातःकाल
释义

प्रातःकाल

Sanskrit

Alternative scripts

Etymology

From प्रातर् (prātar, in the morning) + काल (kāla, time).

Pronunciation

  • (Vedic) IPA(key): /pɾɑː.t̪ɐh.kɑː.l̪ɐ/, [pɾɑː.t̪ɐx.kɑː.l̪ɐ]
  • (Classical) IPA(key): /pɾɑː.t̪ɐhˈkɑː.l̪ɐ/

Noun

प्रातःकाल (prātaḥkāla) m

  1. morning, daybreak
    • c. 800 CE – 950 CE, Nārāyaṇa, Hitopadeśa

Declension

Masculine a-stem declension of प्रातःकाल (prātaḥkāla)
SingularDualPlural
Nominativeप्रातःकालः
prātaḥkālaḥ
प्रातःकालौ
prātaḥkālau
प्रातःकालाः / प्रातःकालासः¹
prātaḥkālāḥ / prātaḥkālāsaḥ¹
Vocativeप्रातःकाल
prātaḥkāla
प्रातःकालौ
prātaḥkālau
प्रातःकालाः / प्रातःकालासः¹
prātaḥkālāḥ / prātaḥkālāsaḥ¹
Accusativeप्रातःकालम्
prātaḥkālam
प्रातःकालौ
prātaḥkālau
प्रातःकालान्
prātaḥkālān
Instrumentalप्रातःकालेन
prātaḥkālena
प्रातःकालाभ्याम्
prātaḥkālābhyām
प्रातःकालैः / प्रातःकालेभिः¹
prātaḥkālaiḥ / prātaḥkālebhiḥ¹
Dativeप्रातःकालाय
prātaḥkālāya
प्रातःकालाभ्याम्
prātaḥkālābhyām
प्रातःकालेभ्यः
prātaḥkālebhyaḥ
Ablativeप्रातःकालात्
prātaḥkālāt
प्रातःकालाभ्याम्
prātaḥkālābhyām
प्रातःकालेभ्यः
prātaḥkālebhyaḥ
Genitiveप्रातःकालस्य
prātaḥkālasya
प्रातःकालयोः
prātaḥkālayoḥ
प्रातःकालानाम्
prātaḥkālānām
Locativeप्रातःकाले
prātaḥkāle
प्रातःकालयोः
prātaḥkālayoḥ
प्रातःकालेषु
prātaḥkāleṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 14:25:01