请输入您要查询的单词:

 

单词 प्राणिन्
释义

प्राणिन्

Sanskrit

Etymology

From प्राण (prāṇa, life) + -इन् (-in).

Pronunciation

  • (Vedic) IPA(key): /pɽɑː.ɳin̪/
  • (Classical) IPA(key): /ˈpɽɑː.ɳin̪/

Adjective

प्राणिन् (prāṇin)

  1. breathing, living, alive

Declension

Masculine in-stem declension of प्राणिन् (prāṇin)
SingularDualPlural
Nominativeप्राणी
prāṇī
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
Vocativeप्राणिन्
prāṇin
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
Accusativeप्राणिनम्
prāṇinam
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
Instrumentalप्राणिना
prāṇinā
प्राणिभ्याम्
prāṇibhyām
प्राणिभिः
prāṇibhiḥ
Dativeप्राणिने
prāṇine
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
Ablativeप्राणिनः
prāṇinaḥ
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
Genitiveप्राणिनः
prāṇinaḥ
प्राणिनोः
prāṇinoḥ
प्राणिनाम्
prāṇinām
Locativeप्राणिनि
prāṇini
प्राणिनोः
prāṇinoḥ
प्राणिषु
prāṇiṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of प्राणिनी (prāṇinī)
SingularDualPlural
Nominativeप्राणिनी
prāṇinī
प्राणिन्यौ / प्राणिनी¹
prāṇinyau / prāṇinī¹
प्राणिन्यः / प्राणिनीः¹
prāṇinyaḥ / prāṇinīḥ¹
Vocativeप्राणिनि
prāṇini
प्राणिन्यौ / प्राणिनी¹
prāṇinyau / prāṇinī¹
प्राणिन्यः / प्राणिनीः¹
prāṇinyaḥ / prāṇinīḥ¹
Accusativeप्राणिनीम्
prāṇinīm
प्राणिन्यौ / प्राणिनी¹
prāṇinyau / prāṇinī¹
प्राणिनीः
prāṇinīḥ
Instrumentalप्राणिन्या
prāṇinyā
प्राणिनीभ्याम्
prāṇinībhyām
प्राणिनीभिः
prāṇinībhiḥ
Dativeप्राणिन्यै
prāṇinyai
प्राणिनीभ्याम्
prāṇinībhyām
प्राणिनीभ्यः
prāṇinībhyaḥ
Ablativeप्राणिन्याः
prāṇinyāḥ
प्राणिनीभ्याम्
prāṇinībhyām
प्राणिनीभ्यः
prāṇinībhyaḥ
Genitiveप्राणिन्याः
prāṇinyāḥ
प्राणिन्योः
prāṇinyoḥ
प्राणिनीनाम्
prāṇinīnām
Locativeप्राणिन्याम्
prāṇinyām
प्राणिन्योः
prāṇinyoḥ
प्राणिनीषु
prāṇinīṣu
Notes
  • ¹Vedic
Neuter in-stem declension of प्राणिन् (prāṇin)
SingularDualPlural
Nominativeप्राणि
prāṇi
प्राणिनी
prāṇinī
प्राणीनि
prāṇīni
Vocativeप्राणिनि
prāṇini
प्राणिनी
prāṇinī
प्राणीनि
prāṇīni
Accusativeप्राणि
prāṇi
प्राणिनी
prāṇinī
प्राणीनि
prāṇīni
Instrumentalप्राणिना
prāṇinā
प्राणिभ्याम्
prāṇibhyām
प्राणिभिः
prāṇibhiḥ
Dativeप्राणिने
prāṇine
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
Ablativeप्राणिनः
prāṇinaḥ
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
Genitiveप्राणिनः
prāṇinaḥ
प्राणिनोः
prāṇinoḥ
प्राणिनाम्
prāṇinām
Locativeप्राणिनि
prāṇini
प्राणिनोः
prāṇinoḥ
प्राणिषु
prāṇiṣu

Noun

प्राणिन् (prāṇin) m

  1. a living or sentient being, living creature, animal or man

Declension

Masculine in-stem declension of प्राणिन् (prāṇin)
SingularDualPlural
Nominativeप्राणी
prāṇī
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
Vocativeप्राणिन्
prāṇin
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
Accusativeप्राणिनम्
prāṇinam
प्राणिनौ / प्राणिना¹
prāṇinau / prāṇinā¹
प्राणिनः
prāṇinaḥ
Instrumentalप्राणिना
prāṇinā
प्राणिभ्याम्
prāṇibhyām
प्राणिभिः
prāṇibhiḥ
Dativeप्राणिने
prāṇine
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
Ablativeप्राणिनः
prāṇinaḥ
प्राणिभ्याम्
prāṇibhyām
प्राणिभ्यः
prāṇibhyaḥ
Genitiveप्राणिनः
prāṇinaḥ
प्राणिनोः
prāṇinoḥ
प्राणिनाम्
prāṇinām
Locativeप्राणिनि
prāṇini
प्राणिनोः
prāṇinoḥ
प्राणिषु
prāṇiṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 13:33:25