请输入您要查询的单词:

 

单词 प्राणायाम
释义

प्राणायाम

Sanskrit

Etymology

Compound of प्राण (prāṇá, life force, vital energy, the breath) (whence also English prana) + आयाम (āyāma, lengthening, extending, stretching).

Noun

प्राणायाम (prāṇā-yāma) m

  1. pranayama

Declension

Masculine a-stem declension of प्राणायाम
Nom. sg.प्राणायामः (prāṇāyāmaḥ)
Gen. sg.प्राणायामस्य (prāṇāyāmasya)
SingularDualPlural
Nominativeप्राणायामः (prāṇāyāmaḥ)प्राणायामौ (prāṇāyāmau)प्राणायामाः (prāṇāyāmāḥ)
Vocativeप्राणायाम (prāṇāyāma)प्राणायामौ (prāṇāyāmau)प्राणायामाः (prāṇāyāmāḥ)
Accusativeप्राणायामम् (prāṇāyāmam)प्राणायामौ (prāṇāyāmau)प्राणायामान् (prāṇāyāmān)
Instrumentalप्राणायामेन (prāṇāyāmena)प्राणायामाभ्याम् (prāṇāyāmābhyām)प्राणायामैः (prāṇāyāmaiḥ)
Dativeप्राणायामाय (prāṇāyāmāya)प्राणायामाभ्याम् (prāṇāyāmābhyām)प्राणायामेभ्यः (prāṇāyāmebhyaḥ)
Ablativeप्राणायामात् (prāṇāyāmāt)प्राणायामाभ्याम् (prāṇāyāmābhyām)प्राणायामेभ्यः (prāṇāyāmebhyaḥ)
Genitiveप्राणायामस्य (prāṇāyāmasya)प्राणायामयोः (prāṇāyāmayoḥ)प्राणायामानाम् (prāṇāyāmānām)
Locativeप्राणायामे (prāṇāyāme)प्राणायामयोः (prāṇāyāmayoḥ)प्राणायामेषु (prāṇāyāmeṣu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/9 14:38:11