请输入您要查询的单词:

 

单词 प्रशस्ति
释义

प्रशस्ति

Sanskrit

Noun

प्रशस्ति (praśasti) f

  1. glory, fame, praise (RV., Uttarar., Daśar., etc.)
  2. liking (RV.)
  3. benediction (Sāh.)
  4. instruction, guidance, warning (RV.)
  5. edict (Vcar., Bālar.)
  6. eulogistic inscription (MI.)
  7. eminence (W.)
  8. name of a guide to letter writing (Cat.)

Declension

Feminine i-stem declension of प्रशस्ति
Nom. sg.प्रशस्तिः (praśastiḥ)
Gen. sg.प्रशस्त्याः / प्रशस्तेः (praśastyāḥ / praśasteḥ)
SingularDualPlural
Nominativeप्रशस्तिः (praśastiḥ)प्रशस्ती (praśastī)प्रशस्तयः (praśastayaḥ)
Vocativeप्रशस्ते (praśaste)प्रशस्ती (praśastī)प्रशस्तयः (praśastayaḥ)
Accusativeप्रशस्तिम् (praśastim)प्रशस्ती (praśastī)प्रशस्तीः (praśastīḥ)
Instrumentalप्रशस्त्या (praśastyā)प्रशस्तिभ्याम् (praśastibhyām)प्रशस्तिभिः (praśastibhiḥ)
Dativeप्रशस्त्यै / प्रशस्तये (praśastyai / praśastaye)प्रशस्तिभ्याम् (praśastibhyām)प्रशस्तिभ्यः (praśastibhyaḥ)
Ablativeप्रशस्त्याः / प्रशस्तेः (praśastyāḥ / praśasteḥ)प्रशस्तिभ्याम् (praśastibhyām)प्रशस्तिभ्यः (praśastibhyaḥ)
Genitiveप्रशस्त्याः / प्रशस्तेः (praśastyāḥ / praśasteḥ)प्रशस्त्योः (praśastyoḥ)प्रशस्तीनाम् (praśastīnām)
Locativeप्रशस्त्याम् / प्रशस्तौ (praśastyām / praśastau)प्रशस्त्योः (praśastyoḥ)प्रशस्तिषु (praśastiṣu)

References

Monier Williams (1899), प्रशस्ति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0695.

随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/13 13:54:09