请输入您要查询的单词:

 

单词 प्रत्युत्पन्न
释义

प्रत्युत्पन्न

Sanskrit

Etymology

From प्रति- (prati-) + उद्- (ud-) + पन्न (panna, made; gone), past passive participle from the root पद् (pad). The relation between this term and attested Prakrit equivalents is not entirely clear.

Pronunciation

  • (Classical) IPA(key): /pɾɐt̪.jut̪ˈpɐn̪.n̪ɐ/, [pɾɐt̪.jut̪̚ˈpɐn̪.n̪ɐ]

Adjective

प्रत्युत्पन्न (pratyutpanna)

  1. present (existing at the current moment); ready; prompt
    • c. 400 BCE, Mahābhārata 12.138.16:
      यस्य बुद्धिं परिभवेत् तम् अतीतेन सान्त्वयेत् ।
      अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ॥
      yasya buddhiṃ paribhavet tam atītena sāntvayet .
      anāgatena duṣprajñaṃ pratyutpannena paṇḍitam .
      He should conciliate, with bygone (gratitude), the one whose counsel he'd no longer heed,
      And the weak-minded with future (promises), (but) the wise with ready (favours).
  2. (arithmetic) multiplied

Declension

Masculine a-stem declension of प्रत्युत्पन्न (pratyutpanna)
SingularDualPlural
Nominativeप्रत्युत्पन्नः
pratyutpannaḥ
प्रत्युत्पन्नौ
pratyutpannau
प्रत्युत्पन्नाः / प्रत्युत्पन्नासः¹
pratyutpannāḥ / pratyutpannāsaḥ¹
Vocativeप्रत्युत्पन्न
pratyutpanna
प्रत्युत्पन्नौ
pratyutpannau
प्रत्युत्पन्नाः / प्रत्युत्पन्नासः¹
pratyutpannāḥ / pratyutpannāsaḥ¹
Accusativeप्रत्युत्पन्नम्
pratyutpannam
प्रत्युत्पन्नौ
pratyutpannau
प्रत्युत्पन्नान्
pratyutpannān
Instrumentalप्रत्युत्पन्नेन
pratyutpannena
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नैः / प्रत्युत्पन्नेभिः¹
pratyutpannaiḥ / pratyutpannebhiḥ¹
Dativeप्रत्युत्पन्नाय
pratyutpannāya
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नेभ्यः
pratyutpannebhyaḥ
Ablativeप्रत्युत्पन्नात्
pratyutpannāt
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नेभ्यः
pratyutpannebhyaḥ
Genitiveप्रत्युत्पन्नस्य
pratyutpannasya
प्रत्युत्पन्नयोः
pratyutpannayoḥ
प्रत्युत्पन्नानाम्
pratyutpannānām
Locativeप्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्नयोः
pratyutpannayoḥ
प्रत्युत्पन्नेषु
pratyutpanneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रत्युत्पन्ना (pratyutpannā)
SingularDualPlural
Nominativeप्रत्युत्पन्ना
pratyutpannā
प्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्नाः
pratyutpannāḥ
Vocativeप्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्नाः
pratyutpannāḥ
Accusativeप्रत्युत्पन्नाम्
pratyutpannām
प्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्नाः
pratyutpannāḥ
Instrumentalप्रत्युत्पन्नया / प्रत्युत्पन्ना¹
pratyutpannayā / pratyutpannā¹
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नाभिः
pratyutpannābhiḥ
Dativeप्रत्युत्पन्नायै
pratyutpannāyai
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नाभ्यः
pratyutpannābhyaḥ
Ablativeप्रत्युत्पन्नायाः
pratyutpannāyāḥ
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नाभ्यः
pratyutpannābhyaḥ
Genitiveप्रत्युत्पन्नायाः
pratyutpannāyāḥ
प्रत्युत्पन्नयोः
pratyutpannayoḥ
प्रत्युत्पन्नानाम्
pratyutpannānām
Locativeप्रत्युत्पन्नायाम्
pratyutpannāyām
प्रत्युत्पन्नयोः
pratyutpannayoḥ
प्रत्युत्पन्नासु
pratyutpannāsu
Notes
  • ¹Vedic
Neuter a-stem declension of प्रत्युत्पन्न (pratyutpanna)
SingularDualPlural
Nominativeप्रत्युत्पन्नम्
pratyutpannam
प्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्नानि / प्रत्युत्पन्ना¹
pratyutpannāni / pratyutpannā¹
Vocativeप्रत्युत्पन्न
pratyutpanna
प्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्नानि / प्रत्युत्पन्ना¹
pratyutpannāni / pratyutpannā¹
Accusativeप्रत्युत्पन्नम्
pratyutpannam
प्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्नानि / प्रत्युत्पन्ना¹
pratyutpannāni / pratyutpannā¹
Instrumentalप्रत्युत्पन्नेन
pratyutpannena
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नैः / प्रत्युत्पन्नेभिः¹
pratyutpannaiḥ / pratyutpannebhiḥ¹
Dativeप्रत्युत्पन्नाय
pratyutpannāya
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नेभ्यः
pratyutpannebhyaḥ
Ablativeप्रत्युत्पन्नात्
pratyutpannāt
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नेभ्यः
pratyutpannebhyaḥ
Genitiveप्रत्युत्पन्नस्य
pratyutpannasya
प्रत्युत्पन्नयोः
pratyutpannayoḥ
प्रत्युत्पन्नानाम्
pratyutpannānām
Locativeप्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्नयोः
pratyutpannayoḥ
प्रत्युत्पन्नेषु
pratyutpanneṣu
Notes
  • ¹Vedic

Descendants

  • >? Gandhari: 𐨤𐨿𐨪𐨕𐨂𐨤𐨞𐨅 (pracupaṇe), 𐨤𐨿𐨪𐨕𐨂𐨤𐨎𐨞 (pracupaṃṇa), 𐨤𐨿𐨪𐨕𐨂𐨤𐨣 (pracupana) (with other variants)
  • >? Pali: paccuppanna
    • Lao: ປັດຈຸບັນ (pat chu ban)
    • Burmese: ပစ္စုပ္ပန် (paccuppan)
    • Khmer: បច្ចុប្បន្ន (paccobɑn)
    • Thai: ปัจจุบัน (bpàt-jù-ban)

Noun

प्रत्युत्पन्न (pratyutpanna) n

  1. (arithmetic) multiplication; product (the result of multiplication)

References

  • Apte, Vaman Shivram (1890), प्रत्युत्पन्न”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Monier Williams (1899), प्रत्युत्पन्न”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 677/3.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/10/9 20:34:45