请输入您要查询的单词:

 

单词 ध्वान्त
释义

ध्वान्त

Sanskrit

Etymology

From the root ध्वन् (dhvan, to become covered or extinguished), from Proto-Indo-Iranian *dʰwanH- (to smoke, fume).

Pronunciation

  • (Vedic) IPA(key): /d̪ʱʋɑːn̪.t̪ɐ́/
  • (Classical) IPA(key): /ˈd̪ʱʋɑːn̪.t̪ɐ/

Noun

ध्वान्त (dhvāntá) n

  1. night, darkness

Declension

Neuter a-stem declension of ध्वान्त (dhvāntá)
SingularDualPlural
Nominativeध्वान्तम्
dhvāntám
ध्वान्ते
dhvānté
ध्वान्तानि / ध्वान्ता¹
dhvāntā́ni / dhvāntā́¹
Vocativeध्वान्त
dhvā́nta
ध्वान्ते
dhvā́nte
ध्वान्तानि / ध्वान्ता¹
dhvā́ntāni / dhvā́ntā¹
Accusativeध्वान्तम्
dhvāntám
ध्वान्ते
dhvānté
ध्वान्तानि / ध्वान्ता¹
dhvāntā́ni / dhvāntā́¹
Instrumentalध्वान्तेन
dhvānténa
ध्वान्ताभ्याम्
dhvāntā́bhyām
ध्वान्तैः / ध्वान्तेभिः¹
dhvāntaíḥ / dhvāntébhiḥ¹
Dativeध्वान्ताय
dhvāntā́ya
ध्वान्ताभ्याम्
dhvāntā́bhyām
ध्वान्तेभ्यः
dhvāntébhyaḥ
Ablativeध्वान्तात्
dhvāntā́t
ध्वान्ताभ्याम्
dhvāntā́bhyām
ध्वान्तेभ्यः
dhvāntébhyaḥ
Genitiveध्वान्तस्य
dhvāntásya
ध्वान्तयोः
dhvāntáyoḥ
ध्वान्तानाम्
dhvāntā́nām
Locativeध्वान्ते
dhvānté
ध्वान्तयोः
dhvāntáyoḥ
ध्वान्तेषु
dhvāntéṣu
Notes
  • ¹Vedic

Adjective

ध्वान्त (dhvāntá)

  1. covered, veiled
  2. dark

Declension

Masculine a-stem declension of ध्वान्त
Nom. sg.ध्वान्तः (dhvāntaḥ)
Gen. sg.ध्वान्तस्य (dhvāntasya)
SingularDualPlural
Nominativeध्वान्तः (dhvāntaḥ)ध्वान्तौ (dhvāntau)ध्वान्ताः (dhvāntāḥ)
Vocativeध्वान्त (dhvānta)ध्वान्तौ (dhvāntau)ध्वान्ताः (dhvāntāḥ)
Accusativeध्वान्तम् (dhvāntam)ध्वान्तौ (dhvāntau)ध्वान्तान् (dhvāntān)
Instrumentalध्वान्तेन (dhvāntena)ध्वान्ताभ्याम् (dhvāntābhyām)ध्वान्तैः (dhvāntaiḥ)
Dativeध्वान्ताय (dhvāntāya)ध्वान्ताभ्याम् (dhvāntābhyām)ध्वान्तेभ्यः (dhvāntebhyaḥ)
Ablativeध्वान्तात् (dhvāntāt)ध्वान्ताभ्याम् (dhvāntābhyām)ध्वान्तेभ्यः (dhvāntebhyaḥ)
Genitiveध्वान्तस्य (dhvāntasya)ध्वान्तयोः (dhvāntayoḥ)ध्वान्तानाम् (dhvāntānām)
Locativeध्वान्ते (dhvānte)ध्वान्तयोः (dhvāntayoḥ)ध्वान्तेषु (dhvānteṣu)
Feminine ā-stem declension of ध्वान्त
Nom. sg.ध्वान्ता (dhvāntā)
Gen. sg.ध्वान्तायाः (dhvāntāyāḥ)
SingularDualPlural
Nominativeध्वान्ता (dhvāntā)ध्वान्ते (dhvānte)ध्वान्ताः (dhvāntāḥ)
Vocativeध्वान्ते (dhvānte)ध्वान्ते (dhvānte)ध्वान्ताः (dhvāntāḥ)
Accusativeध्वान्ताम् (dhvāntām)ध्वान्ते (dhvānte)ध्वान्ताः (dhvāntāḥ)
Instrumentalध्वान्तया (dhvāntayā)ध्वान्ताभ्याम् (dhvāntābhyām)ध्वान्ताभिः (dhvāntābhiḥ)
Dativeध्वान्तायै (dhvāntāyai)ध्वान्ताभ्याम् (dhvāntābhyām)ध्वान्ताभ्यः (dhvāntābhyaḥ)
Ablativeध्वान्तायाः (dhvāntāyāḥ)ध्वान्ताभ्याम् (dhvāntābhyām)ध्वान्ताभ्यः (dhvāntābhyaḥ)
Genitiveध्वान्तायाः (dhvāntāyāḥ)ध्वान्तयोः (dhvāntayoḥ)ध्वान्तानाम् (dhvāntānām)
Locativeध्वान्तायाम् (dhvāntāyām)ध्वान्तयोः (dhvāntayoḥ)ध्वान्तासु (dhvāntāsu)
Neuter a-stem declension of ध्वान्त
Nom. sg.ध्वान्तम् (dhvāntam)
Gen. sg.ध्वान्तस्य (dhvāntasya)
SingularDualPlural
Nominativeध्वान्तम् (dhvāntam)ध्वान्ते (dhvānte)ध्वान्तानि (dhvāntāni)
Vocativeध्वान्त (dhvānta)ध्वान्ते (dhvānte)ध्वान्तानि (dhvāntāni)
Accusativeध्वान्तम् (dhvāntam)ध्वान्ते (dhvānte)ध्वान्तानि (dhvāntāni)
Instrumentalध्वान्तेन (dhvāntena)ध्वान्ताभ्याम् (dhvāntābhyām)ध्वान्तैः (dhvāntaiḥ)
Dativeध्वान्ताय (dhvāntāya)ध्वान्ताभ्याम् (dhvāntābhyām)ध्वान्तेभ्यः (dhvāntebhyaḥ)
Ablativeध्वान्तात् (dhvāntāt)ध्वान्ताभ्याम् (dhvāntābhyām)ध्वान्तेभ्यः (dhvāntebhyaḥ)
Genitiveध्वान्तस्य (dhvāntasya)ध्वान्तयोः (dhvāntayoḥ)ध्वान्तानाम् (dhvāntānām)
Locativeध्वान्ते (dhvānte)ध्वान्तयोः (dhvāntayoḥ)ध्वान्तेषु (dhvānteṣu)

Derived terms

  • ध्वान्तजाल (dhvāntajāla, a cover of night, a net of darkness)
  • ध्वान्तशात्रव (dhvāntaśātrava, Oroxylum indicum, (lit. ‘enemy of darkness’))
  • ध्वान्तसंतति (dhvāntasaṃtati, dense or deep darkness)

References

  • Monier Williams (1899), ध्वान्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 522.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 3:58:22