请输入您要查询的单词:

 

单词 धीता
释义

धीता

Sanskrit

Alternative forms

Etymology

While quite possibly coined in Proto-Indo-Aryan, the attested word is from Pali dhītā.[1]

Pronunciation

  • (Vedic) IPA(key): /dʱiː.tɑː/
  • (Classical) IPA(key): /ˈd̪ʱiː.t̪ɑː/

Noun

धीता (dhītā) f

  1. daughter (Buddh.)

Declension

Feminine ā-stem declension of धीता (dhītā)
SingularDualPlural
Nominativeधीता
dhītā
धीते
dhīte
धीताः
dhītāḥ
Vocativeधीते
dhīte
धीते
dhīte
धीताः
dhītāḥ
Accusativeधीताम्
dhītām
धीते
dhīte
धीताः
dhītāḥ
Instrumentalधीतया / धीता¹
dhītayā / dhītā¹
धीताभ्याम्
dhītābhyām
धीताभिः
dhītābhiḥ
Dativeधीतायै
dhītāyai
धीताभ्याम्
dhītābhyām
धीताभ्यः
dhītābhyaḥ
Ablativeधीतायाः
dhītāyāḥ
धीताभ्याम्
dhītābhyām
धीताभ्यः
dhītābhyaḥ
Genitiveधीतायाः
dhītāyāḥ
धीतयोः
dhītayoḥ
धीतानाम्
dhītānām
Locativeधीतायाम्
dhītāyām
धीतयोः
dhītayoḥ
धीतासु
dhītāsu
Notes
  • ¹Vedic

Descendants

  • Punjabi: ਧੀ (dhī)
  • Khmer: ធីតា (thiidaa)

References

  1. Monier Williams (1899), धीता”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 517.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 18:06:10