请输入您要查询的单词:

 

单词 दक्ष
释义

दक्ष

Hindi

Etymology

Learned borrowing from Sanskrit दक्ष (dákṣa).

Pronunciation

  • (Delhi Hindi) IPA(key): /d̪əkʂ/, [d̪əkʃ]

Adjective

दक्ष (dakṣ) (indeclinable)

  1. dextrous, skilled, expert
    • वे कई कलाओं में दक्ष हैं।
      ve kaī kalāõ mẽ dakṣ ha͠i.
      He is skilled in many arts.
    Synonyms: कुशल (kuśal), निपुण (nipuṇ), माहिर (māhir)

References

  • McGregor, Ronald Stuart (1993), दक्ष”, in The Oxford Hindi-English Dictionary, London: Oxford University Press

Marathi

Etymology

Learned borrowing from Sanskrit दक्ष (dákṣa).

Pronunciation

  • IPA(key): /d̪ək.ʂə/

Adjective

दक्ष (dakṣa)

  1. clever; competent; expert; dexterous

References

  • Molesworth, James Thomas (1857), दक्ष”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • Shridhar Ganesh Vaze (1911), दक्ष”, in The Aryabhusan School Dictionary, Poona: Arya-Bhushan Press

Sanskrit

Alternative scripts

Etymology

From the root दक्ष् (dakṣ, able, strong), from Proto-Indo-European *deḱs- (right (side)).

Pronunciation

  • (Vedic) IPA(key): /dɐ́k.ʂɐ/
  • (Classical) IPA(key): /ˈd̪ɐk.ʂɐ/

Adjective

दक्ष (dákṣa)

  1. right (side)
  2. able, fit, adroit, dexterous
  3. expert, clever, industrious
  4. strong, suitable

Declension

Masculine a-stem declension of दक्ष (dákṣa)
SingularDualPlural
Nominativeदक्षः
dákṣaḥ
दक्षौ
dákṣau
दक्षाः / दक्षासः¹
dákṣāḥ / dákṣāsaḥ¹
Vocativeदक्ष
dákṣa
दक्षौ
dákṣau
दक्षाः / दक्षासः¹
dákṣāḥ / dákṣāsaḥ¹
Accusativeदक्षम्
dákṣam
दक्षौ
dákṣau
दक्षान्
dákṣān
Instrumentalदक्षेण
dákṣeṇa
दक्षाभ्याम्
dákṣābhyām
दक्षैः / दक्षेभिः¹
dákṣaiḥ / dákṣebhiḥ¹
Dativeदक्षाय
dákṣāya
दक्षाभ्याम्
dákṣābhyām
दक्षेभ्यः
dákṣebhyaḥ
Ablativeदक्षात्
dákṣāt
दक्षाभ्याम्
dákṣābhyām
दक्षेभ्यः
dákṣebhyaḥ
Genitiveदक्षस्य
dákṣasya
दक्षयोः
dákṣayoḥ
दक्षाणाम्
dákṣāṇām
Locativeदक्षे
dákṣe
दक्षयोः
dákṣayoḥ
दक्षेषु
dákṣeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दक्षा (dákṣā)
SingularDualPlural
Nominativeदक्षा
dákṣā
दक्षे
dákṣe
दक्षाः
dákṣāḥ
Vocativeदक्षे
dákṣe
दक्षे
dákṣe
दक्षाः
dákṣāḥ
Accusativeदक्षाम्
dákṣām
दक्षे
dákṣe
दक्षाः
dákṣāḥ
Instrumentalदक्षया / दक्षा¹
dákṣayā / dákṣā¹
दक्षाभ्याम्
dákṣābhyām
दक्षाभिः
dákṣābhiḥ
Dativeदक्षायै
dákṣāyai
दक्षाभ्याम्
dákṣābhyām
दक्षाभ्यः
dákṣābhyaḥ
Ablativeदक्षायाः
dákṣāyāḥ
दक्षाभ्याम्
dákṣābhyām
दक्षाभ्यः
dákṣābhyaḥ
Genitiveदक्षायाः
dákṣāyāḥ
दक्षयोः
dákṣayoḥ
दक्षाणाम्
dákṣāṇām
Locativeदक्षायाम्
dákṣāyām
दक्षयोः
dákṣayoḥ
दक्षासु
dákṣāsu
Notes
  • ¹Vedic
Neuter a-stem declension of दक्ष (dákṣa)
SingularDualPlural
Nominativeदक्षम्
dákṣam
दक्षे
dákṣe
दक्षाणि / दक्षा¹
dákṣāṇi / dákṣā¹
Vocativeदक्ष
dákṣa
दक्षे
dákṣe
दक्षाणि / दक्षा¹
dákṣāṇi / dákṣā¹
Accusativeदक्षम्
dákṣam
दक्षे
dákṣe
दक्षाणि / दक्षा¹
dákṣāṇi / dákṣā¹
Instrumentalदक्षेण
dákṣeṇa
दक्षाभ्याम्
dákṣābhyām
दक्षैः / दक्षेभिः¹
dákṣaiḥ / dákṣebhiḥ¹
Dativeदक्षाय
dákṣāya
दक्षाभ्याम्
dákṣābhyām
दक्षेभ्यः
dákṣebhyaḥ
Ablativeदक्षात्
dákṣāt
दक्षाभ्याम्
dákṣābhyām
दक्षेभ्यः
dákṣebhyaḥ
Genitiveदक्षस्य
dákṣasya
दक्षयोः
dákṣayoḥ
दक्षाणाम्
dákṣāṇām
Locativeदक्षे
dákṣe
दक्षयोः
dákṣayoḥ
दक्षेषु
dákṣeṣu
Notes
  • ¹Vedic

Noun

दक्ष (dákṣa) m

  1. ability, fitness
  2. disposition

Declension

Masculine a-stem declension of दक्ष (dákṣa)
SingularDualPlural
Nominativeदक्षः
dákṣaḥ
दक्षौ
dákṣau
दक्षाः / दक्षासः¹
dákṣāḥ / dákṣāsaḥ¹
Vocativeदक्ष
dákṣa
दक्षौ
dákṣau
दक्षाः / दक्षासः¹
dákṣāḥ / dákṣāsaḥ¹
Accusativeदक्षम्
dákṣam
दक्षौ
dákṣau
दक्षान्
dákṣān
Instrumentalदक्षेण
dákṣeṇa
दक्षाभ्याम्
dákṣābhyām
दक्षैः / दक्षेभिः¹
dákṣaiḥ / dákṣebhiḥ¹
Dativeदक्षाय
dákṣāya
दक्षाभ्याम्
dákṣābhyām
दक्षेभ्यः
dákṣebhyaḥ
Ablativeदक्षात्
dákṣāt
दक्षाभ्याम्
dákṣābhyām
दक्षेभ्यः
dákṣebhyaḥ
Genitiveदक्षस्य
dákṣasya
दक्षयोः
dákṣayoḥ
दक्षाणाम्
dákṣāṇām
Locativeदक्षे
dákṣe
दक्षयोः
dákṣayoḥ
दक्षेषु
dákṣeṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), दक्ष”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0465.
  • Arthur Anthony Macdonell (1893), दक्ष”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Otto Böhtlingk; Richard Schmidt (1879-1928), दक्ष”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016
  • Pokorny, Julius (1959) Indogermanisches etymologisches Wörterbuch [Indo-European Etymological Dictionary] (in German), volume 1, Bern, München: Francke Verlag, page 0190
  • Mallory, J. P.; Adams, D. Q. (2006) The Oxford Introduction to Proto-Indo-European and the Proto-Indo-European World (Oxford Linguistics), New York: Oxford University Press, →ISBN, page 294
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 18:26:15