请输入您要查询的单词:

 

单词 त्राण
释义

त्राण

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Vedic) IPA(key): /t̪ɾɑː.ɳɐ/
  • (Classical) IPA(key): /ˈt̪ɾɑː.ɳɐ/

Adjective

त्राण (trāṇa)

  1. protected

Declension

Masculine a-stem declension of त्राण (trāṇa)
SingularDualPlural
Nominativeत्राणः
trāṇaḥ
त्राणौ
trāṇau
त्राणाः / त्राणासः¹
trāṇāḥ / trāṇāsaḥ¹
Vocativeत्राण
trāṇa
त्राणौ
trāṇau
त्राणाः / त्राणासः¹
trāṇāḥ / trāṇāsaḥ¹
Accusativeत्राणम्
trāṇam
त्राणौ
trāṇau
त्राणान्
trāṇān
Instrumentalत्राणेन
trāṇena
त्राणाभ्याम्
trāṇābhyām
त्राणैः / त्राणेभिः¹
trāṇaiḥ / trāṇebhiḥ¹
Dativeत्राणाय
trāṇāya
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Ablativeत्राणात्
trāṇāt
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Genitiveत्राणस्य
trāṇasya
त्राणयोः
trāṇayoḥ
त्राणानाम्
trāṇānām
Locativeत्राणे
trāṇe
त्राणयोः
trāṇayoḥ
त्राणेषु
trāṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of त्राणा (trāṇā)
SingularDualPlural
Nominativeत्राणा
trāṇā
त्राणे
trāṇe
त्राणाः
trāṇāḥ
Vocativeत्राणे
trāṇe
त्राणे
trāṇe
त्राणाः
trāṇāḥ
Accusativeत्राणाम्
trāṇām
त्राणे
trāṇe
त्राणाः
trāṇāḥ
Instrumentalत्राणया / त्राणा¹
trāṇayā / trāṇā¹
त्राणाभ्याम्
trāṇābhyām
त्राणाभिः
trāṇābhiḥ
Dativeत्राणायै
trāṇāyai
त्राणाभ्याम्
trāṇābhyām
त्राणाभ्यः
trāṇābhyaḥ
Ablativeत्राणायाः
trāṇāyāḥ
त्राणाभ्याम्
trāṇābhyām
त्राणाभ्यः
trāṇābhyaḥ
Genitiveत्राणायाः
trāṇāyāḥ
त्राणयोः
trāṇayoḥ
त्राणानाम्
trāṇānām
Locativeत्राणायाम्
trāṇāyām
त्राणयोः
trāṇayoḥ
त्राणासु
trāṇāsu
Notes
  • ¹Vedic
Neuter a-stem declension of त्राण (trāṇa)
SingularDualPlural
Nominativeत्राणम्
trāṇam
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Vocativeत्राण
trāṇa
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Accusativeत्राणम्
trāṇam
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Instrumentalत्राणेन
trāṇena
त्राणाभ्याम्
trāṇābhyām
त्राणैः / त्राणेभिः¹
trāṇaiḥ / trāṇebhiḥ¹
Dativeत्राणाय
trāṇāya
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Ablativeत्राणात्
trāṇāt
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Genitiveत्राणस्य
trāṇasya
त्राणयोः
trāṇayoḥ
त्राणानाम्
trāṇānām
Locativeत्राणे
trāṇe
त्राणयोः
trāṇayoḥ
त्राणेषु
trāṇeṣu
Notes
  • ¹Vedic

Noun

त्राण (trāṇa) n

  1. protecting, preserving, protection, defence, shelter, help
  2. protection for the body, armour, helmet

Declension

Neuter a-stem declension of त्राण (trāṇa)
SingularDualPlural
Nominativeत्राणम्
trāṇam
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Vocativeत्राण
trāṇa
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Accusativeत्राणम्
trāṇam
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Instrumentalत्राणेन
trāṇena
त्राणाभ्याम्
trāṇābhyām
त्राणैः / त्राणेभिः¹
trāṇaiḥ / trāṇebhiḥ¹
Dativeत्राणाय
trāṇāya
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Ablativeत्राणात्
trāṇāt
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Genitiveत्राणस्य
trāṇasya
त्राणयोः
trāṇayoḥ
त्राणानाम्
trāṇānām
Locativeत्राणे
trāṇe
त्राणयोः
trāṇayoḥ
त्राणेषु
trāṇeṣu
Notes
  • ¹Vedic
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 9:00:07