请输入您要查询的单词:

 

单词 तरु
释义

तरु

See also: तर, तेर, तेरे, and त्र

Pali

Alternative forms

Noun

तरु m

  1. Devanagari script form of taru

Declension


Sanskrit

Alternative scripts

Adjective

तरु (táru)

  1. quick
  2. (as a substantive) speediness

Declension

Masculine u-stem declension of तरु (táru)
SingularDualPlural
Nominativeतरुः
táruḥ
तरू
tárū
तरवः
táravaḥ
Vocativeतरो
táro
तरू
tárū
तरवः
táravaḥ
Accusativeतरुम्
tárum
तरू
tárū
तरून्
tárūn
Instrumentalतरुणा / तर्वा¹
táruṇā / tárvā¹
तरुभ्याम्
tárubhyām
तरुभिः
tárubhiḥ
Dativeतरवे / तर्वे²
tárave / tárve²
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Ablativeतरोः / तर्वः²
tároḥ / tárvaḥ²
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Genitiveतरोः / तर्वः²
tároḥ / tárvaḥ²
तर्वोः
tárvoḥ
तरूणाम्
tárūṇām
Locativeतरौ
tárau
तर्वोः
tárvoḥ
तरुषु
táruṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of तरु (táru)
SingularDualPlural
Nominativeतरुः
táruḥ
तरू
tárū
तरवः
táravaḥ
Vocativeतरो
táro
तरू
tárū
तरवः
táravaḥ
Accusativeतरुम्
tárum
तरू
tárū
तरूः
tárūḥ
Instrumentalतर्वा
tárvā
तरुभ्याम्
tárubhyām
तरुभिः
tárubhiḥ
Dativeतरवे / तर्वे¹ / तर्वै²
tárave / tárve¹ / tárvai²
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Ablativeतरोः / तर्वाः²
tároḥ / tárvāḥ²
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Genitiveतरोः / तर्वाः²
tároḥ / tárvāḥ²
तर्वोः
tárvoḥ
तरूणाम्
tárūṇām
Locativeतरौ / तर्वाम्²
tárau / tárvām²
तर्वोः
tárvoḥ
तरुषु
táruṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of तरु (táru)
SingularDualPlural
Nominativeतरु
táru
तरुणी
táruṇī
तरू / तरु / तरूणि¹
tárū / táru / tárūṇi¹
Vocativeतरु / तरो
táru / táro
तरुणी
táruṇī
तरू / तरु / तरूणि¹
tárū / táru / tárūṇi¹
Accusativeतरु
táru
तरुणी
táruṇī
तरू / तरु / तरूणि¹
tárū / táru / tárūṇi¹
Instrumentalतरुणा / तर्वा²
táruṇā / tárvā²
तरुभ्याम्
tárubhyām
तरुभिः
tárubhiḥ
Dativeतरवे / तर्वे³
tárave / tárve³
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Ablativeतरोः / तरुणः¹ / तर्वः³
tároḥ / táruṇaḥ¹ / tárvaḥ³
तरुभ्याम्
tárubhyām
तरुभ्यः
tárubhyaḥ
Genitiveतरोः / तरुणः¹ / तर्वः³
tároḥ / táruṇaḥ¹ / tárvaḥ³
तरुणोः
táruṇoḥ
तरूणाम्
tárūṇām
Locativeतरुणि¹
táruṇi¹
तरुणोः
táruṇoḥ
तरुषु
táruṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Noun

तरु (taru) m

  1. tree

Declension

Masculine u-stem declension of तरु
Nom. sg.तरुः (taruḥ)
Gen. sg.तरोः (taroḥ)
SingularDualPlural
Nominativeतरुः (taruḥ)तरू (tarū)तरवः (taravaḥ)
Vocativeतरो (taro)तरू (tarū)तरवः (taravaḥ)
Accusativeतरुम् (tarum)तरू (tarū)तरून् (tarūn)
Instrumentalतरुणा (taruṇā)तरुभ्याम् (tarubhyām)तरुभिः (tarubhiḥ)
Dativeतरवे (tarave)तरुभ्याम् (tarubhyām)तरुभ्यः (tarubhyaḥ)
Ablativeतरोः (taroḥ)तरुभ्याम् (tarubhyām)तरुभ्यः (tarubhyaḥ)
Genitiveतरोः (taroḥ)तर्वोः (tarvoḥ)तरूणाम् (tarūṇām)
Locativeतरौ (tarau)तर्वोः (tarvoḥ)तरुषु (taruṣu)

Descendants

  • Gujarati: તરુ (taru)
  • Telugu: తరువు (taruvu)
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 9:30:27