请输入您要查询的单词:

 

单词 तमिस्रा
释义

तमिस्रा

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *támHsraH (darkness; dark night), from Proto-Indo-European *témH-(e)s-ros (darkness), from *temH- (to be dark). Cognate with Avestan 𐬙𐬄𐬚𐬭𐬀 (tąθra, darkness), Latin tenebrae, German finster (dark, gloomy). See also तमिस्र (támisra).

Pronunciation

  • (Vedic) IPA(key): /tɐ́.mis.ɾɑː/
  • (Classical) IPA(key): /t̪ɐˈmis̪.ɾɑː/

Noun

तमिस्रा (támisrā) f

  1. a dark night
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.27.14:
      अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः ।
      उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन्तमिस्राः
      adite mitra varuṇota mṛḷa yadvo vayaṃ cakṛmā kaccidāgaḥ .
      urvaśyāmabhayaṃ jyotirindra mā no dīrghā abhi naśantamisrāḥ .
      Aditi, Mitra, Varuṇa, forgive us however we have erred and sinned against you.
      May I obtain the broad light free from peril: O Indra, let not the long, dark nights harm us.

Declension

Feminine ā-stem declension of तमिस्रा (támisrā)
SingularDualPlural
Nominativeतमिस्रा
támisrā
तमिस्रे
támisre
तमिस्राः
támisrāḥ
Vocativeतमिस्रे
támisre
तमिस्रे
támisre
तमिस्राः
támisrāḥ
Accusativeतमिस्राम्
támisrām
तमिस्रे
támisre
तमिस्राः
támisrāḥ
Instrumentalतमिस्रया / तमिस्रा¹
támisrayā / támisrā¹
तमिस्राभ्याम्
támisrābhyām
तमिस्राभिः
támisrābhiḥ
Dativeतमिस्रायै
támisrāyai
तमिस्राभ्याम्
támisrābhyām
तमिस्राभ्यः
támisrābhyaḥ
Ablativeतमिस्रायाः
támisrāyāḥ
तमिस्राभ्याम्
támisrābhyām
तमिस्राभ्यः
támisrābhyaḥ
Genitiveतमिस्रायाः
támisrāyāḥ
तमिस्रयोः
támisrayoḥ
तमिस्राणाम्
támisrāṇām
Locativeतमिस्रायाम्
támisrāyām
तमिस्रयोः
támisrayoḥ
तमिस्रासु
támisrāsu
Notes
  • ¹Vedic

References

  • Monier Williams (1899), तमिस्रा”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 438.
  • Apte, Vaman Shivram (1890), तमिस्रा”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 4:37:31