请输入您要查询的单词:

 

单词 ज्ञानकाण्ड
释义

ज्ञानकाण्ड

Sanskrit

Etymology

ज्ञान (jñāna, knowledge) + काण्ड (kāṇḍa, section, department)

Noun

ज्ञानकाण्ड (jñānakāṇḍa) n

  1. department of Vedic knowledge which relates to understanding of the world-spirit

Declension

Neuter a-stem declension of ज्ञानकाण्ड
Nom. sg.ज्ञानकाण्डम् (jñānakāṇḍam)
Gen. sg.ज्ञानकाण्डस्य (jñānakāṇḍasya)
SingularDualPlural
Nominativeज्ञानकाण्डम् (jñānakāṇḍam)ज्ञानकाण्डे (jñānakāṇḍe)ज्ञानकाण्डानि (jñānakāṇḍāni)
Vocativeज्ञानकाण्ड (jñānakāṇḍa)ज्ञानकाण्डे (jñānakāṇḍe)ज्ञानकाण्डानि (jñānakāṇḍāni)
Accusativeज्ञानकाण्डम् (jñānakāṇḍam)ज्ञानकाण्डे (jñānakāṇḍe)ज्ञानकाण्डानि (jñānakāṇḍāni)
Instrumentalज्ञानकाण्डेन (jñānakāṇḍena)ज्ञानकाण्डाभ्याम् (jñānakāṇḍābhyām)ज्ञानकाण्डैः (jñānakāṇḍaiḥ)
Dativeज्ञानकाण्डाय (jñānakāṇḍāya)ज्ञानकाण्डाभ्याम् (jñānakāṇḍābhyām)ज्ञानकाण्डेभ्यः (jñānakāṇḍebhyaḥ)
Ablativeज्ञानकाण्डात् (jñānakāṇḍāt)ज्ञानकाण्डाभ्याम् (jñānakāṇḍābhyām)ज्ञानकाण्डेभ्यः (jñānakāṇḍebhyaḥ)
Genitiveज्ञानकाण्डस्य (jñānakāṇḍasya)ज्ञानकाण्डयोः (jñānakāṇḍayoḥ)ज्ञानकाण्डानाम् (jñānakāṇḍānām)
Locativeज्ञानकाण्डे (jñānakāṇḍe)ज्ञानकाण्डयोः (jñānakāṇḍayoḥ)ज्ञानकाण्डेषु (jñānakāṇḍeṣu)

References

  • Monier Williams (1899), ज्ञानकाण्ड”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0426.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/6 22:01:10