请输入您要查询的单词:

 

单词 जीव
释义

जीव

See also: जैव

Hindi

Etymology

Learned borrowing from Sanskrit जीव (jīva). Doublet of जीउ (jīu) and जी ().

Pronunciation

  • (Delhi Hindi) IPA(key): /d͡ʒiːʋ/

Noun

जीव (jīv) m

  1. life
    Synonym: जीवन (jīvan)
  2. the soul; lifeforce
    Synonyms: प्राण (prāṇ), जान (jān)
  3. living creature

Declension

Derived terms

  • जीवकोष (jīvkoṣ)
  • जीव-रसायन (jīv-rasāyan)
  • जीव-विज्ञान (jīv-vigyān, biology)
  • जीव-वैज्ञानिक (jīv-vaigyānik, biologist)
  • जीवसाधन (jīvsādhan)
  • जीवहत्या (jīvhatyā)
  • जीवहिंसा (jīvhinsā)
  • जीवाणु (jīvāṇu, microbe)
  • सजीव (sajīv)

Konkani

Etymology

Learned borrowing from Sanskrit जीव (jīva). Doublet of जीवु (jīvu).

Noun

जीव (jīv) (Latin script ziv, Kannada script ಜೀವ)

  1. life

Marathi

Etymology

Learned borrowing from Sanskrit जीव (jīva).

Noun

जीव (jīv) m

  1. life

Pali

Alternative forms

Adjective

जीव

  1. Devanagari script form of jīva (living)

Declension

Noun

जीव m or n

  1. Devanagari script form of jīva (life)

Declension

When masculine, the nominative, vocative and accusative are instead:


Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *ǰiHwás (alive), from Proto-Indo-European *gʷih₃wós (alive), from *gʷeih₃w- (to live).

Cognate with Avestan 𐬘𐬬𐬀 (jva), Old Persian 𐎪𐎡𐎺 (ji-i-v /jīva/), Ancient Greek βίος (bíos), Latin vīvus, Old Church Slavonic живъ (živŭ), Bulgarian жив (živ), Russian жив (živ), Old English cwic (whence English quick).

Pronunciation

  • (Vedic) IPA(key): /d͡ʑiː.ʋɐ́/
  • (Classical) IPA(key): /ˈd͡ʑiː.ʋɐ/

Adjective

जीव (jīvá)

  1. alive, living
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.78.9:
      दश मासाञ्छशयानः कुमारो अधि मातरि ।
      निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ॥
      daśa māsāñchaśayānaḥ kumāro adhi mātari .
      niraitu jīvo akṣato jīvo jīvantyā adhi .
      The child who hath for ten months' time been lying in his mother's womb,
      May he come forth alive, unharmed, yea, living from the living dame.

Declension

Masculine a-stem declension of जीव (jīvá)
SingularDualPlural
Nominativeजीवः
jīváḥ
जीवौ
jīvaú
जीवाः / जीवासः¹
jīvā́ḥ / jīvā́saḥ¹
Vocativeजीव
jī́va
जीवौ
jī́vau
जीवाः / जीवासः¹
jī́vāḥ / jī́vāsaḥ¹
Accusativeजीवम्
jīvám
जीवौ
jīvaú
जीवान्
jīvā́n
Instrumentalजीवेन
jīvéna
जीवाभ्याम्
jīvā́bhyām
जीवैः / जीवेभिः¹
jīvaíḥ / jīvébhiḥ¹
Dativeजीवाय
jīvā́ya
जीवाभ्याम्
jīvā́bhyām
जीवेभ्यः
jīvébhyaḥ
Ablativeजीवात्
jīvā́t
जीवाभ्याम्
jīvā́bhyām
जीवेभ्यः
jīvébhyaḥ
Genitiveजीवस्य
jīvásya
जीवयोः
jīváyoḥ
जीवानाम्
jīvā́nām
Locativeजीवे
jīvé
जीवयोः
jīváyoḥ
जीवेषु
jīvéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of जीवा (jīvā́)
SingularDualPlural
Nominativeजीवा
jīvā́
जीवे
jīvé
जीवाः
jīvā́ḥ
Vocativeजीवे
jī́ve
जीवे
jī́ve
जीवाः
jī́vāḥ
Accusativeजीवाम्
jīvā́m
जीवे
jīvé
जीवाः
jīvā́ḥ
Instrumentalजीवया / जीवा¹
jīváyā / jīvā́¹
जीवाभ्याम्
jīvā́bhyām
जीवाभिः
jīvā́bhiḥ
Dativeजीवायै
jīvā́yai
जीवाभ्याम्
jīvā́bhyām
जीवाभ्यः
jīvā́bhyaḥ
Ablativeजीवायाः
jīvā́yāḥ
जीवाभ्याम्
jīvā́bhyām
जीवाभ्यः
jīvā́bhyaḥ
Genitiveजीवायाः
jīvā́yāḥ
जीवयोः
jīváyoḥ
जीवानाम्
jīvā́nām
Locativeजीवायाम्
jīvā́yām
जीवयोः
jīváyoḥ
जीवासु
jīvā́su
Notes
  • ¹Vedic
Neuter a-stem declension of जीव (jīvá)
SingularDualPlural
Nominativeजीवम्
jīvám
जीवे
jīvé
जीवानि / जीवा¹
jīvā́ni / jīvā́¹
Vocativeजीव
jī́va
जीवे
jī́ve
जीवानि / जीवा¹
jī́vāni / jī́vā¹
Accusativeजीवम्
jīvám
जीवे
jīvé
जीवानि / जीवा¹
jīvā́ni / jīvā́¹
Instrumentalजीवेन
jīvéna
जीवाभ्याम्
jīvā́bhyām
जीवैः / जीवेभिः¹
jīvaíḥ / jīvébhiḥ¹
Dativeजीवाय
jīvā́ya
जीवाभ्याम्
jīvā́bhyām
जीवेभ्यः
jīvébhyaḥ
Ablativeजीवात्
jīvā́t
जीवाभ्याम्
jīvā́bhyām
जीवेभ्यः
jīvébhyaḥ
Genitiveजीवस्य
jīvásya
जीवयोः
jīváyoḥ
जीवानाम्
jīvā́nām
Locativeजीवे
jīvé
जीवयोः
jīváyoḥ
जीवेषु
jīvéṣu
Notes
  • ¹Vedic

Derived terms

  • जीवात्मन् (jīvātman)

Noun

जीव (jīvá) m or n

  1. life, existence
  2. any living being, anything living
  3. the principle of life, the vital breath
  4. m (a name of) बृहस्पति

Declension

Masculine a-stem declension of जीव (jīvá)
SingularDualPlural
Nominativeजीवः
jīváḥ
जीवौ
jīvaú
जीवाः / जीवासः¹
jīvā́ḥ / jīvā́saḥ¹
Vocativeजीव
jī́va
जीवौ
jī́vau
जीवाः / जीवासः¹
jī́vāḥ / jī́vāsaḥ¹
Accusativeजीवम्
jīvám
जीवौ
jīvaú
जीवान्
jīvā́n
Instrumentalजीवेन
jīvéna
जीवाभ्याम्
jīvā́bhyām
जीवैः / जीवेभिः¹
jīvaíḥ / jīvébhiḥ¹
Dativeजीवाय
jīvā́ya
जीवाभ्याम्
jīvā́bhyām
जीवेभ्यः
jīvébhyaḥ
Ablativeजीवात्
jīvā́t
जीवाभ्याम्
jīvā́bhyām
जीवेभ्यः
jīvébhyaḥ
Genitiveजीवस्य
jīvásya
जीवयोः
jīváyoḥ
जीवानाम्
jīvā́nām
Locativeजीवे
jīvé
जीवयोः
jīváyoḥ
जीवेषु
jīvéṣu
Notes
  • ¹Vedic
Neuter a-stem declension of जीव (jīvá)
SingularDualPlural
Nominativeजीवम्
jīvám
जीवे
jīvé
जीवानि / जीवा¹
jīvā́ni / jīvā́¹
Vocativeजीव
jī́va
जीवे
jī́ve
जीवानि / जीवा¹
jī́vāni / jī́vā¹
Accusativeजीवम्
jīvám
जीवे
jīvé
जीवानि / जीवा¹
jīvā́ni / jīvā́¹
Instrumentalजीवेन
jīvéna
जीवाभ्याम्
jīvā́bhyām
जीवैः / जीवेभिः¹
jīvaíḥ / jīvébhiḥ¹
Dativeजीवाय
jīvā́ya
जीवाभ्याम्
jīvā́bhyām
जीवेभ्यः
jīvébhyaḥ
Ablativeजीवात्
jīvā́t
जीवाभ्याम्
jīvā́bhyām
जीवेभ्यः
jīvébhyaḥ
Genitiveजीवस्य
jīvásya
जीवयोः
jīváyoḥ
जीवानाम्
jīvā́nām
Locativeजीवे
jīvé
जीवयोः
jīváyoḥ
जीवेषु
jīvéṣu
Notes
  • ¹Vedic
  • जीवित (jīvitá)
  • जीवति (jī́vati)
  • जीवन (jī́vana)

Descendants

  • Ardhamagadhi Prakrit: 𑀚𑀻𑀯 (jīva)
    • Awadhi: जिउ (jiu)
  • Dardic:
    • Kashmiri: زُو (zuv)
  • Khasa Prakrit:
    • Nepali: जीउ (jīu)
  • Magadhi Prakrit: 𑀚𑀻𑀯 (jīva)
    • Assamese: জীউ (ziu)
    • Bengali: জি (ji)
    • Bihari:
      • Bhojpuri: जीउ (jīu), जिव (jiv)
      • Magahi: 𑂔𑂲𑂫 (jīu)
      • Maithili: जिउ (jiu), जिआ (jiā)
    • Oriya: ଜୀଉ (jiu, spirit), ଜୀ (ji)
  • Maharastri Prakrit: 𑀚𑀻𑀯 (jīva)
    • Konkani: जीवु (jīvu)
  • Paisaci Prakrit:
    • Punjabi: ਜੀਓ (jīo), ਜੀ ()
    • Sindhi: जीउ (jīu)
  • Pali: jīva
  • Sauraseni Prakrit: 𑀚𑀻𑀯 (jīva)
    • Garhwali: ज्यु (jyu)
    • Hindustani:
      Hindi: जीउ (jīu) जी (), जिया (jiyā)
      Urdu: جی ()
    • Kumaoni: ज्यू (jyū), ज्यो (jyo)
    • Romani: dži (heart, soul)

Borrowed terms

  • Assamese: জীৱ (ziw)
  • Bengali: জীব (jīb)
  • Burmese: ဇီဝ (jiwa.)
  • Gujarati: જીવ (jīv)
  • Hindi: जीव (jīv)
  • Kannada: ಜೀವ (jīva)
  • Konkani: जीव (jīv)
  • Malay: jiwa
  • Marathi: जीव (jīv)
  • Punjabi: ਜੀਵ (jīv)
  • Telugu: జీవము (jīvamu)
  • Thai: ชีว- (chiiu-), ชีว (chiiu)
  • Tagalog: diwa

References

  • Turner, Ralph Lilley (1969–1985), jīvá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 4:01:23