请输入您要查询的单词:

 

单词 जानि
释义

जानि

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /d͡ʑɑ́ː.n̪i/
  • (Classical) IPA(key): /ˈd͡ʑɑː.n̪i/

Noun

जानि (jā́ni) f

  1. wife
  2. (ā-) birth, descent
    tisrá ājā́nīr uṣásas te agne

Declension

Feminine i-stem declension of जानि (jā́ni)
SingularDualPlural
Nominativeजानिः
jā́niḥ
जानी
jā́nī
जानयः
jā́nayaḥ
Vocativeजाने
jā́ne
जानी
jā́nī
जानयः
jā́nayaḥ
Accusativeजानिम्
jā́nim
जानी
jā́nī
जानीः
jā́nīḥ
Instrumentalजान्या
jā́nyā
जानिभ्याम्
jā́nibhyām
जानिभिः
jā́nibhiḥ
Dativeजानये / जान्ये¹ / जान्यै²
jā́naye / jā́nye¹ / jā́nyai²
जानिभ्याम्
jā́nibhyām
जानिभ्यः
jā́nibhyaḥ
Ablativeजानेः / जान्याः²
jā́neḥ / jā́nyāḥ²
जानिभ्याम्
jā́nibhyām
जानिभ्यः
jā́nibhyaḥ
Genitiveजानेः / जान्याः²
jā́neḥ / jā́nyāḥ²
जान्योः
jā́nyoḥ
जानीनाम्
jā́nīnām
Locativeजानौ / जान्याम्²
jā́nau / jā́nyām²
जान्योः
jā́nyoḥ
जानिषु
jā́niṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/8 10:47:11