请输入您要查询的单词:

 

单词 चलति
释义

चलति

Sanskrit

Alternative scripts

Etymology

See चरति (carati).

Pronunciation

  • (Vedic) IPA(key): /t͡ɕɐ́.lɐ.ti/
  • (Classical) IPA(key): /ˈt͡ɕɐ.l̪ɐ.t̪i/

Verb

चलति (cálati) (root चल्, class 1, type P)

  1. to walk
  2. (intransitive) to shiver
  3. (intransitive) to tremble, quake, stir
  4. to leave, go away, depart
  5. to proceed, go on, continue

Conjugation

Conjugation of चलति (calati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Present tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personचलति
calati
चलतः
calataḥ
चलन्ति
calanti
चलते
calate
चलेते
calete
चलन्ते
calante
चल्यते
calyate
चल्येते
calyete
चल्यन्ते
calyante
2nd personचलसि
calasi
चलथः
calathaḥ
चलथ
calatha
चलसे
calase
चलेथे
calethe
चलध्वे
caladhve
चल्यसे
calyase
चल्येथे
calyethe
चल्येध्वे
calyedhve
1st personचलामि
calāmi
चलावः
calāvaḥ
चलामः
calāmaḥ
चले
cale
चलावहे
calāvahe
चलामहे
calāmahe
चल्ये
calye
चल्यावहे
calyāvahe
चल्यामहे
calyāmahe
Past tense (Imperfective)
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personअचलत्
acalat
अचलताम्
acalatām
अचलन्
acalan
अचलत
acalata
अचलेताम्
acaletām
अचलन्त
acalanta
अचल्यत
acalyata
अचल्येताम्
acalyetām
अचल्यन्त
acalyanta
2nd personअचलः
acalaḥ
अचलतम्
acalatam
अचलत
acalata
अचलथाः
acalathāḥ
अचलेथाम्
acalethām
अचलध्वम्
acaladhvam
अचल्यथाः
acalyathāḥ
अचल्येथाम्
acalyethām
अचल्यध्वम्
acalyadhvam
1st personअचलम्
acalam
अचलाव
acalāva
अचलाम
acalāma
अचले
acale
अचलावहि
acalāvahi
अचलामहि
acalāmahi
अचल्ये
acalye
अचल्यावहि
acalyāvahi
अचल्यामहि
acalyāmahi
Imperative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personचलतु
calatu
चलताम्
calatām
चलन्तु
calantu
चलताम्
calatām
चलेताम्
caletām
चलन्ताम्
calantām
चल्यताम्
calyatām
चल्येताम्
calyetām
चल्यन्ताम्
calyantām
2nd personचल
cala
चलतम्
calatam
चलत
calata
चलस्व
calasva
चलेथाम्
calethām
चलध्वम्
caladhvam
चल्यस्व
calyasva
चल्येथाम्
calyethām
चल्यध्वम्
calyadhvam
1st personचलानि
calāni
चलाव
calāva
चलाम
calāma
चलै
calai
चलावहै
calāvahai
चलामहै
calāmahai
चल्यै
calyai
चल्यावहै
calyāvahai
चल्यामहै
calyāmahai


Potential mood / Optative mood
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personचलेत्
calet
चलेताम्
caletām
चलेयुः
caleyuḥ
चलेत
caleta
चलेयाताम्
caleyātām
चलेरन्
caleran
चल्येत
calyeta
चल्येयाताम्
calyeyātām
चल्येरन्
calyeran
2nd personचलेः
caleḥ
चलेतम्
caletam
चलेत
caleta
चलेथाः
calethāḥ
चलेयाथाम्
caleyāthām
चलेध्वम्
caledhvam
चल्येथाः
calyethāḥ
चल्येयाथाम्
calyeyāthām
चल्येध्वम्
calyedhvam
1st personचलेयम्
caleyam
चलेव
caleva
चलेम
calema
चलेय
caleya
चलेवहि
calevahi
चलेमहि
calemahi
चल्येय
calyeya
चल्येवहि
calyevahi
चल्येमहि
calyemahi
Future conjugation of चलति (calati)
NumberNumberNumber
SingularDualPluralSingularDualPluralSingularDualPlural
Future tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personचलिष्यति
caliṣyati
चलिष्यतः
caliṣyataḥ
चलिष्यन्ति
caliṣyanti
-
-
-
-
-
-
2nd personचलिष्यसि
caliṣyasi
चलिष्यथः
caliṣyathaḥ
चलिष्यथ
caliṣyatha
-
-
-
-
-
-
1st personचलिष्यामि
caliṣyāmi
चलिष्यावः
caliṣyāvaḥ
चलिष्यामः
caliṣyāmaḥ
-
-
-
-
-
-
Periphrastic future tense
VoiceActive VoiceMiddle VoicePassive Voice
Person3rd personचलिता
calitā
चलितारौ
calitārau
चलितारः
calitāraḥ
-
-
-
-
-
-
2nd personचलितासि
calitāsi
चलितास्थः
calitāsthaḥ
चलितास्थ
calitāstha
-
-
-
-
-
-
1st personचलितास्मि
calitāsmi
चलितास्वः
calitāsvaḥ
चलितास्मः
calitāsmaḥ
-
-
-
-
-
-

Descendants

  • Pali: calati
    • Khmer: ចល័ត (caʼlat)
  • Prakrit: 𑀘𑀮𑀤𑀺 (caladi)
    • Assamese: চলা (sola)
    • Bengali: চলা (côla)
    • Garhwali: चल (cal)
    • Gujarati: ચાલવું (cālvũ)
    • Hindi: चलना (calnā)
    • Marathi: चालणे (cālṇe)
    • Nepali: चल्नु (calnu)
    • Punjabi: ਚੱਲਣਾ (callaṇā)
    • Romani: [Term?]
      • Caló: chalar
        • Spanish: chalar
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/7 20:40:55