请输入您要查询的单词:

 

单词 क्षुब्ध
释义

क्षुब्ध

Hindi

Etymology

Learned borrowing from Sanskrit क्षुब्ध (kṣubdha).

Pronunciation

  • IPA(key): /kʂʊbd̪ʱ/, [kʃʊbd̪ʱ]

Adjective

क्षुब्ध (kṣubdh) (indeclinable)

  1. agitated, exited

Noun

क्षुब्ध (kṣubdh) m

  1. a kind of coitus
  2. the churning-stick

Declension

References

  • Syamasundara Dasa (1965–1975) , क्षुब्ध”, in Hindi Sabdasagara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.
  • McGregor, Ronald Stuart (1993) , क्षुब्ध”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Caturvedi, Mahendra; Bhola Nath Tiwari (1970) , क्षुब्ध”, in A practical Hindi-English dictionary, Delhi: National Publishing House

Sanskrit

Alternative scripts

Etymology

From the root क्षुभ् (kṣubh).

Pronunciation

  • (Vedic) IPA(key): /kʂub.d̪ʱɐ/, [kʂub̚.d̪ʱɐ]
  • (Classical) IPA(key): /ˈkʂub.d̪ʱɐ/, [ˈkʂub̚.d̪ʱɐ]

Adjective

क्षुब्ध (kṣubdha)

  1. agitated, shaken
  2. expelled (as a king)
  3. agitated (mentally), excited, disturbed

Declension

Masculine a-stem declension of क्षुब्ध (kṣubdha)
SingularDualPlural
Nominativeक्षुब्धः
kṣubdhaḥ
क्षुब्धौ
kṣubdhau
क्षुब्धाः / क्षुब्धासः¹
kṣubdhāḥ / kṣubdhāsaḥ¹
Vocativeक्षुब्ध
kṣubdha
क्षुब्धौ
kṣubdhau
क्षुब्धाः / क्षुब्धासः¹
kṣubdhāḥ / kṣubdhāsaḥ¹
Accusativeक्षुब्धम्
kṣubdham
क्षुब्धौ
kṣubdhau
क्षुब्धान्
kṣubdhān
Instrumentalक्षुब्धेन
kṣubdhena
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धैः / क्षुब्धेभिः¹
kṣubdhaiḥ / kṣubdhebhiḥ¹
Dativeक्षुब्धाय
kṣubdhāya
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धेभ्यः
kṣubdhebhyaḥ
Ablativeक्षुब्धात्
kṣubdhāt
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धेभ्यः
kṣubdhebhyaḥ
Genitiveक्षुब्धस्य
kṣubdhasya
क्षुब्धयोः
kṣubdhayoḥ
क्षुब्धानाम्
kṣubdhānām
Locativeक्षुब्धे
kṣubdhe
क्षुब्धयोः
kṣubdhayoḥ
क्षुब्धेषु
kṣubdheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षुब्धा (kṣubdhā)
SingularDualPlural
Nominativeक्षुब्धा
kṣubdhā
क्षुब्धे
kṣubdhe
क्षुब्धाः
kṣubdhāḥ
Vocativeक्षुब्धे
kṣubdhe
क्षुब्धे
kṣubdhe
क्षुब्धाः
kṣubdhāḥ
Accusativeक्षुब्धाम्
kṣubdhām
क्षुब्धे
kṣubdhe
क्षुब्धाः
kṣubdhāḥ
Instrumentalक्षुब्धया / क्षुब्धा¹
kṣubdhayā / kṣubdhā¹
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धाभिः
kṣubdhābhiḥ
Dativeक्षुब्धायै
kṣubdhāyai
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धाभ्यः
kṣubdhābhyaḥ
Ablativeक्षुब्धायाः
kṣubdhāyāḥ
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धाभ्यः
kṣubdhābhyaḥ
Genitiveक्षुब्धायाः
kṣubdhāyāḥ
क्षुब्धयोः
kṣubdhayoḥ
क्षुब्धानाम्
kṣubdhānām
Locativeक्षुब्धायाम्
kṣubdhāyām
क्षुब्धयोः
kṣubdhayoḥ
क्षुब्धासु
kṣubdhāsu
Notes
  • ¹Vedic
Neuter a-stem declension of क्षुब्ध (kṣubdha)
SingularDualPlural
Nominativeक्षुब्धम्
kṣubdham
क्षुब्धे
kṣubdhe
क्षुब्धानि / क्षुब्धा¹
kṣubdhāni / kṣubdhā¹
Vocativeक्षुब्ध
kṣubdha
क्षुब्धे
kṣubdhe
क्षुब्धानि / क्षुब्धा¹
kṣubdhāni / kṣubdhā¹
Accusativeक्षुब्धम्
kṣubdham
क्षुब्धे
kṣubdhe
क्षुब्धानि / क्षुब्धा¹
kṣubdhāni / kṣubdhā¹
Instrumentalक्षुब्धेन
kṣubdhena
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धैः / क्षुब्धेभिः¹
kṣubdhaiḥ / kṣubdhebhiḥ¹
Dativeक्षुब्धाय
kṣubdhāya
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धेभ्यः
kṣubdhebhyaḥ
Ablativeक्षुब्धात्
kṣubdhāt
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धेभ्यः
kṣubdhebhyaḥ
Genitiveक्षुब्धस्य
kṣubdhasya
क्षुब्धयोः
kṣubdhayoḥ
क्षुब्धानाम्
kṣubdhānām
Locativeक्षुब्धे
kṣubdhe
क्षुब्धयोः
kṣubdhayoḥ
क्षुब्धेषु
kṣubdheṣu
Notes
  • ¹Vedic

Noun

क्षुब्ध (kṣubdha) m

  1. a kind of coitus
  2. the churning-stick

Declension

Masculine a-stem declension of क्षुब्ध (kṣubdha)
SingularDualPlural
Nominativeक्षुब्धः
kṣubdhaḥ
क्षुब्धौ
kṣubdhau
क्षुब्धाः / क्षुब्धासः¹
kṣubdhāḥ / kṣubdhāsaḥ¹
Vocativeक्षुब्ध
kṣubdha
क्षुब्धौ
kṣubdhau
क्षुब्धाः / क्षुब्धासः¹
kṣubdhāḥ / kṣubdhāsaḥ¹
Accusativeक्षुब्धम्
kṣubdham
क्षुब्धौ
kṣubdhau
क्षुब्धान्
kṣubdhān
Instrumentalक्षुब्धेन
kṣubdhena
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धैः / क्षुब्धेभिः¹
kṣubdhaiḥ / kṣubdhebhiḥ¹
Dativeक्षुब्धाय
kṣubdhāya
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धेभ्यः
kṣubdhebhyaḥ
Ablativeक्षुब्धात्
kṣubdhāt
क्षुब्धाभ्याम्
kṣubdhābhyām
क्षुब्धेभ्यः
kṣubdhebhyaḥ
Genitiveक्षुब्धस्य
kṣubdhasya
क्षुब्धयोः
kṣubdhayoḥ
क्षुब्धानाम्
kṣubdhānām
Locativeक्षुब्धे
kṣubdhe
क्षुब्धयोः
kṣubdhayoḥ
क्षुब्धेषु
kṣubdheṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) , क्षुब्ध”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 331, column 3.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/1 20:32:08