请输入您要查询的单词:

 

单词 क्षालित
释义

क्षालित

Hindi

Etymology

Learned borrowing from Sanskrit क्षालित (kṣālita).

Pronunciation

  • (Delhi Hindi) IPA(key): /kʂɑː.lɪt̪/, [kʃäː.l̪ɪt̪]

Adjective

क्षालित (kṣālit) (indeclinable)

  1. (rare, formal) washed, cleaned, purified
    Synonyms: साफ़ (sāf), स्वच्छ (svacch), अच्छ (acch), अम्लान (amlān), अमलिन (amlin), निर्मल (nirmal), धौत (dhaut)
  • क्षालन (kṣālan)
  • प्रक्षालन (prakṣālan)
  • प्रक्षालित (prakṣālit)

Further reading

  • Syamasundara Dasa (1965–1975) , क्षालित”, in Hindi Sabdasagara [Comprehensive Hindi Dictionary] (in Hindi), Kashi [Varanasi]: Nagari Pracarini Sabha.

Sanskrit

Alternative scripts

Etymology

From क्षल् (kṣal, to wash, clean, root) + -इत (-ita).

Pronunciation

  • (Vedic) IPA(key): /kʂɑː.l̪i.t̪ɐ/
  • (Classical) IPA(key): /ˈkʂɑː.l̪i.t̪ɐ/

Adjective

क्षालित (kṣālita)

  1. washed, cleaned, purified
    Synonyms: स्वच्छ (svaccha), अच्छ (accha), अम्लान (amlāna), अमलिन (amalina), निर्मल (nirmala), धौत (dhauta)
  2. wiped away, removed

Declension

Masculine a-stem declension of क्षालित (kṣālita)
SingularDualPlural
Nominativeक्षालितः
kṣālitaḥ
क्षालितौ
kṣālitau
क्षालिताः / क्षालितासः¹
kṣālitāḥ / kṣālitāsaḥ¹
Vocativeक्षालित
kṣālita
क्षालितौ
kṣālitau
क्षालिताः / क्षालितासः¹
kṣālitāḥ / kṣālitāsaḥ¹
Accusativeक्षालितम्
kṣālitam
क्षालितौ
kṣālitau
क्षालितान्
kṣālitān
Instrumentalक्षालितेन
kṣālitena
क्षालिताभ्याम्
kṣālitābhyām
क्षालितैः / क्षालितेभिः¹
kṣālitaiḥ / kṣālitebhiḥ¹
Dativeक्षालिताय
kṣālitāya
क्षालिताभ्याम्
kṣālitābhyām
क्षालितेभ्यः
kṣālitebhyaḥ
Ablativeक्षालितात्
kṣālitāt
क्षालिताभ्याम्
kṣālitābhyām
क्षालितेभ्यः
kṣālitebhyaḥ
Genitiveक्षालितस्य
kṣālitasya
क्षालितयोः
kṣālitayoḥ
क्षालितानाम्
kṣālitānām
Locativeक्षालिते
kṣālite
क्षालितयोः
kṣālitayoḥ
क्षालितेषु
kṣāliteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षालिता (kṣālitā)
SingularDualPlural
Nominativeक्षालिता
kṣālitā
क्षालिते
kṣālite
क्षालिताः
kṣālitāḥ
Vocativeक्षालिते
kṣālite
क्षालिते
kṣālite
क्षालिताः
kṣālitāḥ
Accusativeक्षालिताम्
kṣālitām
क्षालिते
kṣālite
क्षालिताः
kṣālitāḥ
Instrumentalक्षालितया / क्षालिता¹
kṣālitayā / kṣālitā¹
क्षालिताभ्याम्
kṣālitābhyām
क्षालिताभिः
kṣālitābhiḥ
Dativeक्षालितायै
kṣālitāyai
क्षालिताभ्याम्
kṣālitābhyām
क्षालिताभ्यः
kṣālitābhyaḥ
Ablativeक्षालितायाः
kṣālitāyāḥ
क्षालिताभ्याम्
kṣālitābhyām
क्षालिताभ्यः
kṣālitābhyaḥ
Genitiveक्षालितायाः
kṣālitāyāḥ
क्षालितयोः
kṣālitayoḥ
क्षालितानाम्
kṣālitānām
Locativeक्षालितायाम्
kṣālitāyām
क्षालितयोः
kṣālitayoḥ
क्षालितासु
kṣālitāsu
Notes
  • ¹Vedic
Neuter a-stem declension of क्षालित (kṣālita)
SingularDualPlural
Nominativeक्षालितम्
kṣālitam
क्षालिते
kṣālite
क्षालितानि / क्षालिता¹
kṣālitāni / kṣālitā¹
Vocativeक्षालित
kṣālita
क्षालिते
kṣālite
क्षालितानि / क्षालिता¹
kṣālitāni / kṣālitā¹
Accusativeक्षालितम्
kṣālitam
क्षालिते
kṣālite
क्षालितानि / क्षालिता¹
kṣālitāni / kṣālitā¹
Instrumentalक्षालितेन
kṣālitena
क्षालिताभ्याम्
kṣālitābhyām
क्षालितैः / क्षालितेभिः¹
kṣālitaiḥ / kṣālitebhiḥ¹
Dativeक्षालिताय
kṣālitāya
क्षालिताभ्याम्
kṣālitābhyām
क्षालितेभ्यः
kṣālitebhyaḥ
Ablativeक्षालितात्
kṣālitāt
क्षालिताभ्याम्
kṣālitābhyām
क्षालितेभ्यः
kṣālitebhyaḥ
Genitiveक्षालितस्य
kṣālitasya
क्षालितयोः
kṣālitayoḥ
क्षालितानाम्
kṣālitānām
Locativeक्षालिते
kṣālite
क्षालितयोः
kṣālitayoḥ
क्षालितेषु
kṣāliteṣu
Notes
  • ¹Vedic

Derived terms

  • प्रक्षालित (prakṣālita)
  • क्षालयति (kṣālayati)
  • क्षालन (kṣālana)
  • प्रक्षालन (prakṣālana)
  • प्रक्षालयति (prakṣālayati)

Descendants

  • Hindi: क्षालित (kṣālit) (learned)

Further reading

  • Monier Williams (1899) , क्षालित”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 327, column 2.
  • क्षालित Apte, Vaman Shivaram. Revised and enlarged edition of Prin. V. S. Apte's The practical Sanskrit-English dictionary. Poona: Prasad Prakashan, 1957-1959. 3v.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/7/31 23:59:27