请输入您要查询的单词:

 

单词 क्षत्र
释义

क्षत्र

See also: क्षेत्र

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *kṣatrám, from Proto-Indo-Iranian *kšatrám, possibly from Proto-Indo-European *tek- (to obtain). Cognate with Avestan 𐬑𐬱𐬀𐬚𐬭𐬀 (xšaθra, kingdom), Old Persian 𐎧𐏁𐏂𐎶 (xšaça-, kingdom, realm), Old Armenian աշխարհ (ašxarh).

Pronunciation

  • (Vedic) IPA(key): /kʂɐt̪.ɽɐ́/
  • (Classical) IPA(key): /ˈkʂɐt̪.ɽɐ/

Noun

क्षत्र (kṣatrá) n

  1. dominion, supremacy, power, might
  2. government, governing body
  3. kshatriya

Declension

Neuter a-stem declension of क्षत्र (kṣatrá)
SingularDualPlural
Nominativeक्षत्रम्
kṣatrám
क्षत्रे
kṣatré
क्षत्राणि / क्षत्रा¹
kṣatrā́ṇi / kṣatrā́¹
Vocativeक्षत्र
kṣátra
क्षत्रे
kṣátre
क्षत्राणि / क्षत्रा¹
kṣátrāṇi / kṣátrā¹
Accusativeक्षत्रम्
kṣatrám
क्षत्रे
kṣatré
क्षत्राणि / क्षत्रा¹
kṣatrā́ṇi / kṣatrā́¹
Instrumentalक्षत्रेण
kṣatréṇa
क्षत्राभ्याम्
kṣatrā́bhyām
क्षत्रैः / क्षत्रेभिः¹
kṣatraíḥ / kṣatrébhiḥ¹
Dativeक्षत्राय
kṣatrā́ya
क्षत्राभ्याम्
kṣatrā́bhyām
क्षत्रेभ्यः
kṣatrébhyaḥ
Ablativeक्षत्रात्
kṣatrā́t
क्षत्राभ्याम्
kṣatrā́bhyām
क्षत्रेभ्यः
kṣatrébhyaḥ
Genitiveक्षत्रस्य
kṣatrásya
क्षत्रयोः
kṣatráyoḥ
क्षत्राणाम्
kṣatrā́ṇām
Locativeक्षत्रे
kṣatré
क्षत्रयोः
kṣatráyoḥ
क्षत्रेषु
kṣatréṣu
Notes
  • ¹Vedic

Derived terms

  • क्षत्रिय (kṣatriya)

Descendants

  • Assamese: খাত (khat), খাতা (khata)
  • Bengali: খাতা (khata)
  • Gujarati: ખાતું (khātũ)
  • Hindi: खाता (khātā)
  • Marathi: खाते (khāte)
  • Old Marathi: 𑘬𑘰𑘝𑘹 (ṣāte)
  • Oriya: ଖାତା (khata)
  • Punjabi: ਖਾਤਾ (khātā)
  • Pali: khatta

References

  • Monier Williams (1899), क्षत्र”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, OCLC 458052227, page 0325.
随便看

 

国际大辞典收录了7408809条英语、德语、日语等多语种在线翻译词条,基本涵盖了全部常用单词及词组的翻译及用法,是外语学习的有利工具。

 

Copyright © 2004-2023 idict.net All Rights Reserved
京ICP备2021023879号 更新时间:2024/8/2 3:36:14